\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 108 प्रतिप्रयाते भरते वसन्रामस्तपोवने . लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् .. 1..\\ ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे . राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् .. 2..\\ नयनैर्भृकुटीभिश्च रामं निर्दिश्य शङ्किताः . अन्योन्यमुपजल्पन्तः शनैश्चक्रुर्मिथः कथाः .. 3..\\ तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कितः . कृताञ्जलिरुवाचेदमृषिं कुलपतिं ततः .. 4..\\ न कच्चिद्भगवन्किं चित्पूर्ववृत्तमिदं मयि . दृश्यते विकृतं येन विक्रियन्ते तपस्विनः .. 5..\\ प्रमादाच्चरितं कच्चित्किं चिन्नावरजस्य मे . लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मनः .. 6..\\ कच्चिच्छुश्रूषमाणा वः शुश्रूषणपरा मयि . प्रमदाभ्युचितां वृत्तिं सीता युक्तं न वर्तते .. 7..\\ अथर्षिर्जरया वृद्धस्तपसा च जरां गतः . वेपमान इवोवाच रामं भूतदयापरम् .. 8..\\ कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा . चलनं तात वैदेह्यास्तपस्विषु विशेषतः .. 9..\\ त्वन्निमित्तमिदं तावत्तापसान्प्रति वर्तते . रक्षोभ्यस्तेन संविग्नाः कथयन्ति मिथः कथाः .. 10..\\ रावणावरजः कश्चित्खरो नामेह राक्षसः . उत्पाट्य तापसान्सर्वाञ्जनस्थाननिकेतनान् .. 11..\\ धृष्टश्च जितकाशी च नृशंसः पुरुषादकः . अवलिप्तश्च पापश्च त्वां च तात न मृष्यते .. 12..\\ त्वं यदा प्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे . तदा प्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् .. 13..\\ दर्शयन्ति हि बीभत्सैः क्रूरैर्भीषणकैरपि . नाना रूपैर्विरूपैश्च रूपैरसुखदर्शनैः .. 14..\\ अप्रशस्तैरशुचिभिः सम्प्रयोज्य च तापसान् . प्रतिघ्नन्त्यपरान्क्षिप्रमनार्याः पुरतः स्थितः .. 15..\\ तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च . रमन्ते तापसांस्तत्र नाशयन्तोऽल्पचेतसः .. 16..\\ अपक्षिपन्ति स्रुग्भाण्डानग्नीन्सिञ्चन्ति वारिणा . कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते .. 17..\\ तैर्दुरात्मभिराविष्टानाश्रमान्प्रजिहासवः . गमनायान्यदेशस्य चोदयन्त्यृषयोऽद्य माम् .. 18..\\ तत्पुरा राम शारीरामुपहिंसां तपस्विषु . दर्शयति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् .. 19..\\ बहुमूलफलं चित्रमविदूरादितो वनम् . पुराणाश्रममेवाहं श्रयिष्ये सगणः पुनः .. 20..\\ खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्तते . सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्तते .. 21..\\ सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव . समर्थस्यापि हि सतो वासो दुःख इहाद्य ते .. 22..\\ इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् . न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुकम् .. 23..\\ अभिनन्द्य समापृच्छ्य समाधाय च राघवम् . स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह .. 24..\\ रामः संसाध्य त्वृषिगणमनुगमनाद् देशात्तस्माच्चित्कुलपतिमभिवाद्यर्षिम् . सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थः पुण्यं वासाय स्वनिलयमुपसम्पेदे .. 25..\\ आश्रमं त्वृषिविरहितं प्रभुः क्षणमपि न जहौ स राघवः . राघवं हि सततमनुगतास् तापसाश्चर्षिचरितधृतगुणाः .. 26..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}