\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 109 राघवस्त्वपयातेषु तपस्विषु विचिन्तयन् . न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा .. 1..\\ इह मे भरतो दृष्टो मातरश्च सनागराः . सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः .. 2..\\ स्कन्धावारनिवेशेन तेन तस्य महात्मनः . हयहस्तिकरीषैश्च उपमर्दः कृतो भृशम् .. 3..\\ तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः . प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गतः .. 4..\\ सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः . तं चापि भगवानत्रिः पुत्रवत्प्रत्यपद्यत .. 5..\\ स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् . सौमित्रिं च महाभागां सीतां च समसान्त्वयत् .. 6..\\ पत्नीं च तमनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् . सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः .. 7..\\ अनसूयां महाभागां तापसीं धर्मचारिणीम् . प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः .. 8..\\ रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् . दश वर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् .. 9..\\ यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता . उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता .. 10..\\ दशवर्षसहस्राणि यया तप्तं महत्तपः . अनसूयाव्रतैस्तात प्रत्यूहाश्च निबर्हिताः .. 11..\\ देवकार्यनिमित्तं च यया सन्त्वरमाणया . दशरात्रं कृत्वा रात्रिः सेयं मातेव तेऽनघ .. 12..\\ तामिमां सर्वभूतानां नमस्कार्यां यशस्विनीम् . अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा .. 13..\\ एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः . सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् .. 14..\\ राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् . श्रेयोऽर्थमात्मनः शीघ्रमभिगच्छ तपस्विनीम् .. 15..\\ अनसूयेति या लोके कर्मभिः क्यातिमागता . तां शीघ्रमभिगच्छ त्वमभिगम्यां तपस्विनीम् .. 16..\\ सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणी . तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली .. 17..\\ शिथिलां वलितां वृद्धां जरापाण्डुरमूर्धजाम् . सततं वेपमानाङ्गीं प्रवाते कदली यथा .. 18..\\ तां तु सीता महाभागामनसूयां पतिव्रताम् . अभ्यवादयदव्यग्रा स्वं नाम समुदाहरत् .. 19..\\ अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् . बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् .. 20..\\ ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् . सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे .. 21..\\ त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च मानिनि . अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि .. 22..\\ नगरस्थो वनस्थो वा पापो वा यदि वाशुभः . यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः .. 23..\\ दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः . स्त्रीणामार्य स्वभावानां परमं दैवतं पतिः .. 24..\\ नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् . सर्वत्र योग्यं वैदेहि तपः कृतमिवाव्ययम् .. 25..\\ न त्वेवमवगच्छन्ति गुण दोषमसत्स्त्रियः . कामवक्तव्यहृदया भर्तृनाथाश्चरन्ति याः .. 26..\\ प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि . अकार्य वशमापन्नाः स्त्रियो याः खलु तद्विधाः .. 27..\\ त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः . स्त्रियः स्वर्गे चरिष्यन्ति यथा पुण्यकृतस्तथा .. 28..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}