\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 110 sA त्वेवमुक्ता वैदेही अनसूयानसूयया . प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे .. 1..\\ नैतदाश्चर्यमार्याया यन्मां त्वमनुभाषसे . विदितं तु ममाप्येतद्यथा नार्याः पतिर्गुरुः .. 2..\\ यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः . अद्वैधमुपवर्तव्यस्तथाप्येष मया भवेत् .. 3..\\ किं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः . स्थिरानुरागो धर्मात्मा मातृवर्ती पितृप्रियः .. 4..\\ यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः . तामेव नृपनारीणामन्यासाम् अपि वर्तते .. 5..\\ सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः . मातृवद्वर्तते वीरो मानमुत्सृज्य धर्मवित् .. 6..\\ आगच्छन्त्याश्च विजनं वनमेवं भयावहम् . समाहितं हि मे श्वश्र्वा हृदये यत्स्थितं मम .. 7..\\ प्राणिप्रदानकाले च यत्पुरा त्वग्निसंनिधौ . अनुशिष्टा जनन्यास्मि वाक्यं तदपि मे धृतम् .. 8..\\ नवीकृतं तु तत्सर्वं वाक्यैस्ते धर्मचारिणि . पतिशुश्रूषणान्नार्यास्तपो नान्यद्विधीयते .. 9..\\ सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते . तथा वृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् .. 10..\\ वरिष्ठा सर्वनारीणामेषा च दिवि देवता . रोहिणी च विना चन्द्रं मुहूर्तमपि दृश्यते .. 11..\\ एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः . देवलोके महीयन्ते पुण्येन स्वेन कर्मणा .. 12..\\ ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः . शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत .. 13..\\ नियमैर्विविधैराप्तं तपो हि महदस्ति मे . तत्संश्रित्य बलं सीते छन्दये त्वां शुचिव्रते .. 14..\\ उपपन्नं च युक्तं च वचनं तव मैथिलि . प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे . कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् .. 15..\\ सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराभवत् . सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् .. 16..\\ इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च . अङ्गरागं च वैदेहि महार्हमनुलेपनम् .. 17..\\ मया दत्तमिदं सीते तव गात्राणि शोभयेत् . अनुरूपमसङ्क्लिष्टं नित्यमेव भविष्यति .. 18..\\ अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे . शोभयिष्यामि भर्तारं यथा श्रीर्विष्णुमव्ययम् .. 19..\\ सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा . मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् .. 20..\\ प्रतिगृह्य च तत्सीता प्रीतिदानं यशस्विनी . श्लिष्टाञ्जलिपुटा धीरा समुपास्त तपोधनाम् .. 21..\\ तथा सीतामुपासीनामनसूया दृढव्रता . वचनं प्रष्टुमारेभे कथां कां चिदनुप्रियाम् .. 22..\\ स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना . राघवेणेति मे सीते कथा श्रुतिमुपागता .. 23..\\ तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि . यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि .. 24..\\ एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् . श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् .. 25..\\ मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् . क्षत्रधर्मण्यभिरतो न्यायतः शास्ति मेदिनीम् .. 26..\\ तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् . अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता .. 27..\\ स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः . पांशु गुण्ठित सर्वाङ्गीं विस्मितो जनकोऽभवत् .. 28..\\ अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् . ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः .. 29..\\ अन्तरिक्षे च वागुक्ताप्रतिमा मानुषी किल . एवमेतन्नरपते धर्मेण तनया तव .. 30..\\ ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः . अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः .. 31..\\ दत्त्वा चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा . तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् .. 32..\\ पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता . चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः .. 33..\\ सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् . प्रधर्षणामवाप्नोति शक्रेणापि समो भुवि .. 34..\\ तां धर्षणामदूरस्थां सन्दृश्यात्मनि पार्थिवः . चिन्न्तार्णवगतः पारं नाससादाप्लवो यथ .. 35..\\ अयोनिजां हि मां ज्ञात्वा नाध्यगच्छत्स चिन्तयन् . सदृशं चानुरूपं च महीपालः पतिं मम .. 36..\\ तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् . स्वयं वरं तनूजायाः करिष्यामीति धीमतः .. 37..\\ महायज्ञे तदा तस्य वरुणेन महात्मना . दत्तं धनुर्वरं प्रीत्या तूणी चाक्षय्य सायकौ .. 38..\\ असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् . तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः .. 39..\\ तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना . समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् .. 40..\\ इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः . तस्य मे दुहिता भार्या भविष्यति न संशयः .. 41..\\ तच्च दृष्ट्वा धनुःश्रेष्ठं गौरवाद्गिरिसंनिभम् . अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने .. 42..\\ सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः . विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः .. 43..\\ लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः . विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः .. 44..\\ प्रोवाच पितरं तत्र राघवो रामलक्ष्मणौ . सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ . इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत् .. 45..\\ निमेषान्तरमात्रेण तदानम्य स वीर्यवान् . ज्यां समारोप्य झटिति पूरयामास वीर्यवान् .. 46..\\ तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः . तस्य शब्दोऽभवद्भीमः पतितस्याशनेरिव .. 47..\\ ततोऽहं तत्र रामाय पित्रा सत्याभिसन्धिना . उद्यता दातुमुद्यम्य जलभाजनमुत्तमम् .. 48..\\ दीयमानां न तु तदा प्रतिजग्राह राघवः . अविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः .. 49..\\ ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् . मम पित्रा अहं दत्ता रामाय विदितात्मने .. 50..\\ मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना . भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् .. 51..\\ एवं दत्तास्मि रामाय तदा तस्मिन्स्वयं वरे . अनुरक्ता च धर्मेण पतिं वीर्यवतां varam .. 52..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}