\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 111 अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् . पर्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् .. 1..\\ व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया . यथा स्वयंवरं वृत्तं तत्सर्वं हि श्रुतं मया .. 2..\\ रमेऽहं कथया ते तु दृष्ढं मधुरभाषिणि . रविरस्तं गतः श्रीमानुपोह्य रजनीं शिवाम् .. 3..\\ दिवसं प्रति कीर्णानामाहारार्थं पतत्रिणाम् . सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः .. 4..\\ एते चाप्यभिषेकार्द्रा मुनयः फलशोधनाः . सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः .. 5..\\ ऋषीणामग्निहोत्रेषु हुतेषु विधिपुर्वकम् . कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः .. 6..\\ अल्पपर्णा हि तरवो घनीभूताः समन्ततः . विप्रकृष्टेऽपि ये देशे न प्रकाशन्ति वै दिशः .. 7..\\ रजनी रससत्त्वानि प्रचरन्ति समन्ततः . तपोवनमृगा ह्येते वेदितीर्थेषु शेरते .. 8..\\ सम्प्रवृत्ता निशा सीते नक्षत्रसमलङ्कृता . ज्योत्स्ना प्रावरणश्चन्द्रो दृश्यतेऽभ्युदितोऽम्बरे .. 9..\\ गम्यतामनुजानामि रामस्यानुचरी भव . कथयन्त्या हि मधुरं त्वयाहं परितोषिता .. 10..\\ अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि . प्रीतिं जनय मे वत्स दिव्यालङ्कारशोभिनी .. 11..\\ सा तदा समलङ्कृत्य सीता सुरसुतोपमा . प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ .. 12..\\ तथा तु भूषितां सीतां ददर्श वदतां वरः . राघवः प्रीतिदानेन तपस्विन्या जहर्ष च .. 13..\\ न्यवेदयत्ततः सर्वं सीता रामाय मैथिली . प्रीतिदानं तपस्विन्या वसनाभरणस्रजाम् .. 14..\\ प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः . मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् .. 15..\\ ततस्तां सर्वरीं प्रीतः पुण्यां शशिनिभाननः . अर्चितस्तापसैः सिद्धैरुवास रघुनन्दनः .. 16..\\ तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् . आपृच्छेतां नरव्याघ्रौ तापसान्वनगोचरान् .. 17..\\ तावूचुस्ते वनचरास्तापसा धर्मचारिणः . वनस्य तस्य सञ्चारं राक्षसैः समभिप्लुतम् .. 18..\\ एष पन्था महर्षीणां फलान्याहरतां वने . अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् .. 19..\\ इतीव तैः प्राञ्जलिभिस्तपस्विभिर् द्विजैः कृतस्वस्त्ययनः परन्तपः . वनं सभार्यः प्रविवेश राघवः सलक्ष्मणः सूर्य इवाभ्रमण्डलम् .. 20..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}