\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 13 te tu तां रजनीमुष्य ब्राह्मणा वेदपारगाः . उपतस्थुरुपस्थानं सहराजपुरोहिताः .. 1..\\ अमात्या बलमुख्याश्च मुख्या ये निगमस्य च . राघवस्याभिषेकार्थे प्रीयमाणास्तु सङ्गताः .. 2..\\ उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि . अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम् .. 3..\\ काञ्चना जलकुम्भाश्च भद्रपीठं स्वलङ्कृतम् . रामश्च सम्यगास्तीर्णो भास्वरा व्याघ्रचर्मणा .. 4..\\ गङ्गायमुनयोः पुण्यात्सङ्गमादाहृतं जलम् . याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च .. 5..\\ प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाः समाहिताः . ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः .. 6..\\ क्षौद्रं दधिघृतं लाजा धर्भाः सुमनसः पयः . सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः . पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा .. 7..\\ चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम् . सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् .. 8..\\ चन्द्रमण्डलसङ्काशमातपत्रं च पाण्डुरम् . सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम् .. 9..\\ पाण्डुरश्च वृषः सज्जः पाण्डुराश्वश्च सुस्थितः . प्रस्रुतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते .. 10..\\ अष्टौ कन्याश्च मङ्गल्याः सर्वाभरणभूषिताः . वादित्राणि च सर्वाणि बन्दिनश्च तथापरे .. 11..\\ इक्ष्वाकूणां यथा राज्ये सम्भ्रियेताभिषेचनम् . तथा जातीयामादाय राजपुत्राभिषेचनम् .. 12..\\ ते राजवचनात्तत्र समवेता महीपतिम् . अपश्यन्तोऽब्रुवन्को नु राज्ञो नः प्रतिवेदयेत् .. 13..\\ न पश्यामश्च राजानमुदितश्च दिवाकरः . यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः .. 14..\\ इति तेषु ब्रुवाणेषु सार्वभौमान्महीपतीन् . अब्रवीत्तानिदं सर्वान्सुमन्त्रो राजसत्कृतः .. 15..\\ अयं पृच्छामि वचनात्सुखमायुष्मताम् अहम् . राज्ञः सम्प्रतिबुद्धस्य यच्चागमनकारणम् .. 16..\\ इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् . आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् .. 17..\\ गता भगवती रात्रिरहः शिवमुपस्थितम् . बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् .. 18..\\ ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप . दर्शनं प्रतिकाङ्क्षन्ते प्रतिबुध्यस्व राघव .. 19..\\ स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम् . प्रतिबुध्य ततो राजा इदं वचनमब्रवीत् .. 20..\\ न चैव सम्प्रसुतोऽहमानयेदाशु राघवम् . इति राजा दशरथः सूतं तत्रान्वशात्पुनः .. 21..\\ स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् . निर्जगाम नृपावासान्मन्यमानः प्रियं महत् .. 22..\\ प्रपन्नो राजमार्गं च पताका ध्वजशोभितम् . स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः .. 23..\\ ततो ददर्श रुचिरं कैलाससदृशप्रभम् . रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् .. 24..\\ महाकपाटपिहितं वितर्दिशतशोभितम् . काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् .. 25..\\ शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् . दामभिर्वरमाल्यानां सुमहद्भिरलङ्कृतम् .. 26..\\ स वाजियुक्तेन रथेन सारथिर् नराकुलं राजकुलं विलोकयन् . ततः समासाद्य महाधनं महत् प्रहृष्टरोमा स बभूव सारथिः .. 27..\\ तदद्रिकूटाचलमेघसंनिभं महाविमानोत्तमवेश्मसङ्घवत् . अवार्यमाणः प्रविवेश सारथिः प्रभूतरत्नं मकरो यथार्णवम् .. 28..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}