\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 15 sa रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः . अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम् .. 1..\\ स गृहैरभ्रसङ्काशैः पाण्डुरैरुपशोभितम् . राजमार्गं ययौ रामो मध्येनागरुधूपितम् .. 2..\\ शोभमानमसम्बाधं तं राजपथमुत्तमम् . संवृतं विविधैः पण्यैर्भक्ष्यैरुच्चावचैरपि .. 3..\\ आशीर्वादान्बहूञ्शृण्वन्सुहृद्भिः समुदीरितान् . यथार्हं चापि सम्पूज्य सर्वानेव नरान्ययौ .. 4..\\ पितामहैराचरितं तथैव प्रपितामहैः . अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय .. 5..\\ यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः . ततः सुखतरं सर्वे रामे वत्स्याम राजनि .. 6..\\ अलमद्य हि भुक्तेन परमार्थैरलं च नः . यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् .. 7..\\ अतो हि न प्रियतरं नान्यत्किं चिद्भविष्यति . यथाभिषेको रामस्य राज्येनामिततेजसः .. 8..\\ एताश्चान्याश्च सुहृदामुदासीनः कथाः शुभाः . आत्मसम्पूजनीः शृण्वन्ययौ रामो महापथम् .. 9..\\ न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् . नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे .. 10..\\ सर्वेषां स हि धर्मात्मा वर्णानां कुरुते दयाम् . चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः .. 11..\\ स राजकुलमासाद्य महेन्द्रभवनोपमम् . राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् .. 12..\\ स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः . संनिवर्त्य जनं सर्वं शुद्धान्तःपुरमभ्यगात् .. 13..\\ ततः प्रविष्टे पितुरन्तिकं तदा जनः स सर्वो मुदितो नृपात्मजे . प्रतीक्षते तस्य पुनः स्म निर्गमं यथोदयं चन्द्रमसः सरित्पतिः .. 14..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}