\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 16 sa ददर्शासने रामो निषण्णं पितरं शुभे . कैकेयीसहितं दीनं मुखेन परिशुष्यता .. 1..\\ स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् . ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः .. 2..\\ रामेत्युक्त्वा च वचनं वाष्पपर्याकुलेक्षणः . शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् .. 3..\\ तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् . रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् .. 4..\\ इन्द्रियैरप्रहृष्टैस्तं शोकसन्तापकर्शितम् . निःश्वसन्तं महाराजं व्यथिताकुलचेतसं .. 5..\\ ऊर्मि मालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् . उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा .. 6..\\ अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन् . बभूव संरब्धतरः समुद्र इव पर्वणि .. 7..\\ चिन्तयामास च तदा रामः पितृहिते रतः . किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति .. 8..\\ अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति . तस्य मामद्य सम्प्रेक्ष्य किमायासः प्रवर्तते .. 9..\\ स दीन इव शोकार्तो विषण्णवदनद्युतिः . कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् .. 10..\\ कच्चिन्मया नापराधमज्ञानाद्येन मे पिता . कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय .. 11..\\ विवर्णवदनो दीनो न हि मामभिभाषते . शारीरो मानसो वापि कच्चिदेनं न बाधते . सन्तापो वाभितापो वा दुर्लभं हि सदा सुखम् .. 12..\\ कच्चिन्न किं चिद्भरते कुमारे प्रियदर्शने . शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम् .. 13..\\ अतोषयन्महाराजमकुर्वन्वा पितुर्वचः . मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे .. 14..\\ यतोमूलं नरः पश्येत्प्रादुर्भावमिहात्मनः . कथं तस्मिन्न वर्तेत प्रत्यक्षे सति दैवते .. 15..\\ कच्चित्ते परुषं किं चिदभिमानात्पिता मम . उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः .. 16..\\ एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः . किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे .. 17..\\ अहं हि वचनाद्राज्ञः पतेयमपि पावके . भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे . नियुक्तो गुरुणा पित्रा नृपेण च हितेन च .. 18..\\ तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम् . करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते .. 19..\\ तमार्जवसमायुक्तमनार्या सत्यवादिनम् . उवाच रामं कैकेयी वचनं भृशदारुणम् .. 20..\\ पुरा देवासुरे युद्धे पित्रा ते मम राघव . रक्षितेन वरौ दत्तौ सशल्येन महारणे .. 21..\\ तत्र मे याचितो राजा भरतस्याभिषेचनम् . गमनं दण्डकारण्ये तव चाद्यैव राघव .. 22..\\ यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि . आत्मानं च नररेष्ठ मम वाक्यमिदं शृणु .. 23..\\ स निदेशे पितुस्तिष्ठ यथा तेन प्रतिश्रुतम् . त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च .. 24..\\ सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः . अभिषेकमिमं त्यक्त्वा जटाचीरधरो वस .. 25..\\ भरतः कोसलपुरे प्रशास्तु वसुधामिमाम् . नानारत्नसमाकीर्णं सवाजिरथकुञ्जराम् .. 26..\\ तदप्रियममित्रघ्नो वचनं मरणोपमम् . श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् .. 27..\\ एवमस्तु गमिष्यामि वनं वस्तुमहं त्वतः . जटाचीरधरो राज्ञः प्रतिज्ञामनुपालयन् .. 28..\\ इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः . नाभिनन्दति दुर्धर्षो यथापुरमरिन्दमः .. 29..\\ मन्युर्न च त्वया कार्यो देवि ब्रूहि तवाग्रतः . यास्यामि भव सुप्रीता वनं चीरजटाधरः .. 30..\\ हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च . नियुज्यमानो विश्रब्धं किं न कुर्यादहं प्रियम् .. 31..\\ अलीकं मानसं त्वेकं हृदयं दहतीव मे . स्वयं यन्नाह मां राजा भरतस्याभिषेचनम् .. 32..\\ अहं हि सीतां राज्यं च प्राणानिष्टान्धनानि च . हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः .. 33..\\ किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः . तव च प्रियकामार्थं प्रतिज्ञामनुपालयन् .. 34..\\ तदाश्वासय हीमं त्वं किं न्विदं यन्महीपतिः . वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति .. 35..\\ गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः . भरतं मातुलकुलादद्यैव नृपशासनात् .. 36..\\ दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः . अविचार्य पितुर्वाक्यं समावस्तुं चतुर्दश .. 37..\\ सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी . प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम् .. 38..\\ एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः . भरतं मातुलकुलादुपावर्तयितुं नराः .. 39..\\ तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् . राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि .. 40..\\ व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते . नैतत्किं चिन्नरश्रेष्ठ मन्युरेषोऽपनीयताम् .. 41..\\ यावत्त्वं न वनं यातः पुरादस्मादभित्वरन् . पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा .. 42..\\ धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः . मूर्छितो न्यपतत्तस्मिन्पर्यङ्के हेमभूषिते .. 43..\\ रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः . कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः .. 44..\\ तदप्रियमनार्याया वचनं दारुणोदरम् . श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् .. 45..\\ नाहमर्थपरो देवि लोकमावस्तुमुत्सहे . विद्धि मामृषिभिस्तुल्यं केवलं धर्ममास्थितम् .. 46..\\ यदत्रभवतः किं चिच्छक्यं कर्तुं प्रियं मया . प्राणानपि परित्यज्य सर्वथा कृतमेव तत् .. 47..\\ न ह्यतो धर्मचरणं किं चिदस्ति महत्तरम् . यथा पितरि शुश्रूषा तस्य वा वचनक्रिया .. 48..\\ अनुक्तोऽप्यत्रभवता भवत्या वचनादहम् . वने वत्स्यामि विजने वर्षाणीह चतुर्दश .. 49..\\ न नूनं मयि कैकेयि किं चिदाशंससे गुणम् . यद्राजानमवोचस्त्वं ममेश्वरतरा सती .. 50..\\ यावन्मातरमापृच्छे सीतां चानुनयाम्यहम् . ततोऽद्यैव गमिष्यामि दण्डकानां महद्वनम् .. 51..\\ भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा . तहा भवत्या कर्तव्यं स हि धर्मः सनातनः .. 52..\\ स रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता . शोकादशक्नुवन्बाष्पं प्ररुरोद महास्वनम् .. 53..\\ वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तदा . कैकेय्याश्चाप्यनार्याया निष्पपात महाद्युतिः .. 54..\\ स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम् . निष्क्रम्यान्तःपुरात्तस्मात्स्वं ददर्श सुहृज्जनम् .. 55..\\ तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह . लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः .. 56..\\ आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् . शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन् .. 57..\\ न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति . लोककान्तस्य कान्तत्वं शीतरश्मेरिव क्षपा .. 58..\\ न वनं गन्तुकामस्य त्यजतश्च वसुन्धराम् . सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया .. 59..\\ धारयन्मनसा दुःखमिन्द्रियाणि निगृह्य च . प्रविवेशात्मवान्वेश्म मातुरप्रियशंसिवान् .. 60..\\ प्रविश्य वेश्मातिभृशं मुदान्वितं समीक्ष्य तां चार्थविपत्तिमागताम् . न चैव रामोऽत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया .. 61..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}