\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 17 रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः . जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी .. 1..\\ सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम् . उपविष्टं गृहद्वारि तिष्ठतश्चापरान्बहून् .. 2..\\ प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः . ब्राह्मणान्वेदसम्पन्नान्वृद्धान्राज्ञाभिसत्कृतान् .. 3..\\ प्रणम्य रामस्तान्वृद्धांस्तृतीयायां ददर्श सः . स्त्रियो वृद्धाश्च बालाश्च द्वाररक्षणतत्पराः .. 4..\\ वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः . न्यवेदयन्त त्वरिता राम मातुः प्रियं तदा .. 5..\\ कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता . प्रभाते त्वकरोत्पूजां विष्णोः पुत्रहितैषिणी .. 6..\\ सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा . अग्निं जुहोति स्म तदा मन्त्रवत्कृतमङ्गला .. 7..\\ प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम् . ददर्श मातरं तत्र हावयन्तीं हुताशनम् .. 8..\\ सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् . अभिचक्राम संहृष्टा किशोरं वडवा यथा .. 9..\\ तमुवाच दुराधर्षं राघवं सुतमात्मनः . कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः .. 10..\\ वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् . प्राप्नुह्यायुश्च कीर्तिं च धर्मं चोपहितं कुले .. 11..\\ सत्यप्रतिज्ञं पितरं राजानं पश्य राघव . अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति .. 12..\\ मातरं राघवः किं चित्प्रसार्याञ्जलिमब्रवीत् . स स्वभावविनीतश्च गौरवाच्च तदानतः .. 13..\\ देवि नूनं न जानीषे महद्भयमुपस्थितम् . इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च .. 14..\\ चतुर्दश हि वर्षाणि वत्स्यामि विजने वने . मधुमूलफलैर्जीवन्हित्वा मुनिवदामिषम् .. 15..\\ भरताय महाराजो यौवराज्यं प्रयच्छति . मां पुनर्दण्डकारण्यं विवासयति तापसं .. 16..\\ तामदुःखोचितां दृष्ट्वा पतितां कदलीम् इव . रामस्तूत्थापयामास मातरं गतचेतसं .. 17..\\ उपावृत्योत्थितां दीनां वडवामिव वाहिताम् . पांशुगुण्ठितसर्वाग्नीं विममर्श च पाणिना .. 18..\\ सा राघवमुपासीनमसुखार्ता सुखोचिता . उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे .. 19..\\ यदि पुत्र न जायेथा मम शोकाय राघव . न स्म दुःखमतो भूयः पश्येयमहमप्रजा .. 20..\\ एक एव हि वन्ध्यायाः शोको भवति मानवः . अप्रजास्मीति सन्तापो न ह्यन्यः पुत्र विद्यते .. 21..\\ न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे . अपि पुत्रे विपश्येयमिति रामास्थितं मया .. 22..\\ सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् . अहं श्रोष्ये सपत्नीनामवराणां वरा सती . अतो दुःखतरं किं नु प्रमदानां भविष्यति .. 23..\\ त्वयि संनिहितेऽप्येवमहमासं निराकृता . किं पुनः प्रोषिते तात ध्रुवं मरणमेव मे .. 24..\\ यो हि मां सेवते कश्चिदथ वाप्यनुवर्तते . कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते .. 25..\\ दश सप्त च वर्षाणि तव जातस्य राघव . अतीतानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् .. 26..\\ उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः . दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया .. 27..\\ स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते . प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा .. 28..\\ ममैव नूनं मरणं न विद्यते न चावकाशोऽस्ति यमक्षये मम . यदन्तकोऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदतीं मृगीम् इव .. 29..\\ स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद्भुवि नावदीर्यते . अनेन दुःखेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते .. 30..\\ इदं तु दुःखं यदनर्थकानि मे व्रतानि दानानि च संयमाश् च हि . तपश्च तप्तं यदपत्यकारणात् सुनिष्फलं बीजमिवोप्तमूषरे .. 31..\\ यदि ह्यकाले मरणं स्वयेच्छया लभेत कश्चिद्गुरु दुःख कर्शितः . गताहमद्यैव परेत संसदं विना त्वया धेनुरिवात्मजेन वै .. 32..\\ भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम् . व्यसनमुपनिशाम्य सा महत् सुतमिव बद्धमवेक्ष्य किंनरी .. 33..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}