\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 18 तथा तु विलपन्तीं तां कौसल्यां राममातरम् . उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः .. 1..\\ न रोचते ममाप्येतदार्ये यद्राघवो वनम् . त्यक्त्वा राज्यश्रियं गच्छेत्स्त्रिया वाक्यवशं गतः .. 2..\\ विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः . नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः .. 3..\\ नास्यापराधं पश्यामि नापि दोषं तथा विधम् . येन निर्वास्यते राष्ट्राद्वनवासाय राघवः .. 4..\\ न तं पश्याम्यहं लोके परोक्षमपि यो नरः . अमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् .. 5..\\ देवकल्पमृजुं दान्तं रिपूणाम् अपि वत्सलम् . अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात् .. 6..\\ तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः . पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन् .. 7..\\ यावदेव न जानाति कश्चिदर्थमिमं नरः . तावदेव मया साधमात्मस्थं कुरु शासनम् .. 8..\\ मया पार्श्वे सधनुषा तव गुप्तस्य राघव . कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः .. 9..\\ निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ . करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये .. 10..\\ भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति . सर्वानेतान्वधिष्यामि मृदुर्हि परिभूयते .. 11..\\ त्वया चैव मया चैव कृत्वा वैरमनुत्तमम् . कस्य शक्तिः श्रियं दातुं भरतायारिशासन .. 12..\\ अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः . सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे .. 13..\\ दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यते . प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय .. 14..\\ हरामि वीर्याद्दुःखं ते तमः सूर्य इवोदितः . देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु .. 15..\\ एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः . उवाच रामं कौसल्या रुदन्ती शोकलालसा .. 16..\\ भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया . यदत्रानन्तरं तत्त्वं कुरुष्व यदि रोचते .. 17..\\ न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम् . विहाय शोकसन्तप्तां गन्तुमर्हसि मामितः .. 18..\\ धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि . शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम् .. 19..\\ शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन् . परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः .. 20..\\ यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम् . त्वां नाहमनुजानामि न गन्तव्यमितो वनम् .. 21..\\ त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा . त्वया सह मम श्रेयस्तृणानामपि भक्षणम् .. 22..\\ यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् . अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम् .. 23..\\ ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् . ब्रह्महत्यामिवाधर्मात्समुद्रः सरितां पतिः .. 24..\\ विलपन्तीं तथा दीनां कौसल्यां जननीं ततः . उवाच रामो धर्मात्मा वचनं धर्मसंहितम् .. 25..\\ नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम . प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् .. 26..\\ ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा . गौर्हता जानता धर्मं कण्डुनापि विपश्चिता .. 27..\\ अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः . खनद्भिः सागरैर्भूतिमवाप्तः सुमहान्वधः .. 28..\\ जामदग्न्येन रामेण रेणुका जननी स्वयम् . कृत्ता परशुनारण्ये पितुर्वचनकारिणा .. 29..\\ न खल्वेतन्मयैकेन क्रियते पितृशासनम् . पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते .. 30..\\ तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा . पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते .. 31..\\ तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत् . तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् . अभिप्रायमविज्ञाय सत्यस्य च शमस्य च .. 32..\\ धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् . धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम् .. 33..\\ संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा . न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता .. 34..\\ सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम् . पितुर्हि वचनाद्वीर कैकेय्याहं प्रचोदितः .. 35..\\ तदेनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम् . धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् .. 36..\\ तमेवमुक्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः . उवाच भूयः कौसल्यां प्राञ्जलिः शिरसानतः .. 37..\\ अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम् . शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे . तीर्णप्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम् .. 38..\\ यशो ह्यहं केवलराज्यकारणान् न पृष्ठतः कर्तुमलं महोदयम् . अदीर्घकाले न तु देवि जीविते वृणेऽवरामद्य महीमधर्मतः .. 39..\\ प्रसादयन्नरवृषभः स मातरं पराक्रमाज्जिगमिषुरेव दण्डकान् . अथानुजं भृशमनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम् .. 40..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}