\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 19 atha तं व्यथया दीनं सविशेषममर्षितम् . श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम् .. 1..\\ आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम् . उवाचेदं स धैर्येण धारयन्सत्त्वमात्मवान् .. 2..\\ सौमित्रे योऽभिषेकार्थे मम सम्भारसम्भ्रमः . अभिषेकनिवृत्त्यर्थे सोऽस्तु सम्भारसम्भ्रमः .. 3..\\ यस्या मदभिषेकार्थं मानसं परितप्यते . माता नः सा यथा न स्यात्सविशङ्का तथा कुरु .. 4..\\ तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे . मनसि प्रतिसञ्जातं सौमित्रेऽहमुपेक्षितुम् .. 5..\\ न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदा चन . मातॄणां वा पितुर्वाहं कृतमल्पं च विप्रियम् .. 6..\\ सत्यः सत्याभिसन्धश्च नित्यं सत्यपराक्रमः . परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम .. 7..\\ तस्यापि हि भवेदस्मिन्कर्मण्यप्रतिसंहृते . सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम् .. 8..\\ अभिषेकविधानं तु तस्मात्संहृत्य लक्ष्मण . अन्वगेवाहमिच्छामि वनं गन्तुमितः पुनः .. 9..\\ मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा . सुतं भरतमव्यग्रमभिषेचयिता ततः .. 10..\\ मयि चीराजिनधरे जटामण्डलधारिणि . गतेऽरण्यं च कैकेय्या भविष्यति मनःसुखम् .. 11..\\ बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम् . तत्तु नार्हामि सङ्क्लेष्टुं प्रव्रजिष्यामि माचिरम् .. 12..\\ कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने . राज्यस्य च वितीर्णस्य पुनरेव निवर्तने .. 13..\\ कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने . यदि भावो न दैवोऽयं कृतान्तविहितो भवेत् .. 14..\\ जानासि हि यथा सौम्य न मातृषु ममान्तरम् . भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा .. 15..\\ सोऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः . उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात्समर्थये .. 16..\\ कथं प्रकृतिसम्पन्ना राजपुत्री तथागुणा . ब्रूयात्सा प्राकृतेव स्त्री मत्पीडां भर्तृसंनिधौ .. 17..\\ यदचिन्त्यं तु तद्दैवं भूतेष्वपि न हन्यते . व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः .. 18..\\ कश्चिद्दैवेन सौमित्रे योद्धुमुत्सहते पुमान् . यस्य न ग्रहणं किं चित्कर्मणोऽन्यत्र दृश्यते .. 19..\\ सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ . यस्य किं चित्तथा भूतं ननु दैवस्य कर्म तत् .. 20..\\ व्याहतेऽप्यभिषेके मे परितापो न विद्यते . तस्मादपरितापः संस्त्वमप्यनुविधाय माम् . प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम् .. 21..\\ न लक्ष्मणास्मिन्मम राज्यविघ्ने माता यवीयस्यतिशङ्कनीया . दैवाभिपन्ना हि वदन्त्यनिष्टं जानासि दैवं च तथा प्रभावम् .. 22..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}