\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 2 ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः . हितमुद्धर्षणं चेदमुवाचाप्रतिमं वचः .. 1..\\ दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना . स्वरेण महता राजा जीग्मूत इव नादयन् .. 2..\\ सोऽहमिक्ष्वाकुभिः पूर्वैर्नरेन्द्रैः परिपालितम् . श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् .. 3..\\ मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता . प्रजा नित्यमतन्द्रेण यथाशक्त्यभिरक्षता .. 4..\\ इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् . पाण्डुरस्यातपत्रस्यच्छायायां जरितं मया .. 5..\\ प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवितः . जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये .. 6..\\ राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः . परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् .. 7..\\ सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते . संनिकृष्टानिमान्सर्वाननुमान्य द्विजर्षभान् .. 8..\\ अनुजातो हि मे सर्वैर्गुणैर्ज्येष्ठो ममात्मजः . पुरन्दरसमो वीर्ये रामः परपुरञ्जयः .. 9..\\ तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् . यौवराज्येन योक्तास्मि प्रीतः पुरुषपुङ्गवम् .. 10..\\ अनुरूपः स वो नाथो लक्ष्मीवाँल्लक्ष्मणाग्रजः . त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् .. 11..\\ अनेन श्रेयसा सद्यः संयोज्याहमिमां महीम् . गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै .. 12..\\ इति ब्रुवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम् . वृष्टिमन्तं महामेघं नर्दन्तमिव बर्हिणः .. 13..\\ तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः . ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् .. 14..\\ अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव . स रामं युवराजानमभिषिञ्चस्व पार्थिवम् .. 15..\\ इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् . अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् .. 16..\\ कथं नु मयि धर्मेण पृथिवीमनुशासति . भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् .. 17..\\ ते तमूचुर्महात्मानं पौरजानपदैः सह . बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते .. 18..\\ दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः . इक्ष्वाकुभ्यो हि सर्वेभ्योऽप्यतिरक्तो विशाम्पते .. 19..\\ रामः सत्पुरुषो लोके सत्यधर्मपरायणः . धर्मज्ञः सत्यसन्धश्च शीलवाननसूयकः .. 20..\\ क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः . मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः .. 21..\\ प्रियवादी च भूतानां सत्यवादी च राघवः . बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता .. 22..\\ तेनास्येहातुला कीर्तिर्यशस्तेजश् च वर्धते . देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः .. 23..\\ यदा व्रजति सङ्ग्रामं ग्रामार्थे नगरस्य वा . गत्वा सौमित्रिसहितो नाविजित्य निवर्तते .. 24..\\ सङ्ग्रामात्पुनरागम्य कुञ्जरेण रथेन वा . पौरान्स्वजनवन्नित्यं कुशलं परिपृच्छति .. 25..\\ पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च . निखिलेनानुपूर्व्या च पिता पुत्रानिवौरसान् .. 26..\\ शुश्रूषन्ते च वः शिष्याः कच्चित्कर्मसु दंशिताः . इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते .. 27..\\ व्यसनेषु मनुष्याणां भृशं भवति दुःखितः . उत्सवेषु च सर्वेषु पितेव परितुष्यति .. 28..\\ सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः . वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघवः . दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव कश्यपः .. 29..\\ बलमारोग्यमायुश्च रामस्य विदितात्मनः . आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा .. 30..\\ अभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः . स्त्रियो वृद्धास्तरुण्यश्च सायम्प्रातः समाहिताः .. 31..\\ सर्वान्देवान्नमस्यन्ति रामस्यार्थे यशस्विनः . तेषामायाचितं देव त्वत्प्रसादात्समृध्यताम् .. 32..\\ राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् . पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम् .. 33..\\ तं देवदेवोपममात्मजं ते सर्वस्य लोकस्य हिते निविष्टम् . हिताय नः क्षिप्रमुदारजुष्टं मुदाभिषेक्तुं varada tvamarhasi .. 34..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}