\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 20 iti bruvati रामे तु लक्ष्मणोऽधःशिरा मुहुः . श्रुत्वा मध्यं जगामेव मनसा दुःखहर्षयोः .. 1..\\ तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभ . निशश्वास महासर्पो बिलस्थ इव रोषितः .. 2..\\ तस्य दुष्प्रतिवीक्ष्यं तद्भ्रुकुटीसहितं तदा . बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् .. 3..\\ अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमिवात्मनः . तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम् .. 4..\\ अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत् . अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम् .. 5..\\ धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया . कथं ह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति .. 6..\\ यथा दैवमशौण्डीरं शौण्डीरः क्षत्रियर्षभः . किं नाम कृपणं दैवमशक्तमभिशंससि .. 7..\\ पापयोस्तु कथं नाम तयोः शङ्का न विद्यते . सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन्किं न बुध्यसे .. 8..\\ लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम् . येनेयमागता द्वैधं तव बुद्धिर्महीपते . स हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि .. 9..\\ यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम् . तथाप्युपेक्षणीयं ते न मे तदपि रोचते .. 10..\\ विक्लवो वीर्यहीनो यः स दैवमनुवर्तते . वीराः सम्भावितात्मानो न दैवं पर्युपासते .. 11..\\ दैवं पुरुषकारेण यः समर्थः प्रबाधितुम् . न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति .. 12..\\ द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च . दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति .. 13..\\ अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः . यद्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम् .. 14..\\ अत्यङ्कुशमिवोद्दामं गजं मदबलोद्धतम् . प्रधावितमहं दैवं पौरुषेण निवर्तये .. 15..\\ लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम् . न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता .. 16..\\ यैर्विवासस्तवारण्ये मिथो राजन्समर्थितः . अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा .. 17..\\ अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तव . अभिषेकविघातेन पुत्रराज्याय वर्तते .. 18..\\ मद्बलेन विरुद्धाय न स्याद्दैवबलं तथा . प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम .. 19..\\ ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम् . आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि .. 20..\\ पूर्वराजर्षिवृत्त्या हि वनवासो विधीयते . प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने .. 21..\\ स चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया . नैवमिच्छसि धर्मात्मन्राज्यं राम त्वमात्मनि .. 22..\\ प्रतिजाने च ते वीर मा भूवं वीरलोकभाक् . राज्यं च तव रक्षेयमहं वेलेव सागरम् .. 23..\\ मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव . अहमेको महीपालानलं वारयितुं बलात् .. 24..\\ न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे . नासिराबन्धनार्थाय न शराः स्तम्भहेतवः .. 25..\\ अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम् . न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम .. 26..\\ असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा . प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये .. 27..\\ खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे . हस्त्यश्वनरहस्तोरुशिरोभिर्भविता मही .. 28..\\ खड्गधारा हता मेऽद्य दीप्यमाना इवाद्रयः . पतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः .. 29..\\ बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने . कथं पुरुषमानी स्यात्पुरुषाणां मयि स्थिते .. 30..\\ बहुभिश्चैकमत्यस्यन्नेकेन च बहूञ्जनान् . विनियोक्ष्याम्यहं बाणान्नृवाजिगजमर्मसु .. 31..\\ अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति . राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो .. 32..\\ अद्य चन्दनसारस्य केयूरामोक्षणस्य च . वसूनां च विमोक्षस्य सुहृदां पालनस्य च .. 33..\\ अनुरूपाविमौ बाहू राम कर्म करिष्यतः . अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे .. 34..\\ ब्रवीहि कोऽद्यैव मया वियुज्यतां तवासुहृत्प्राणयशः सुहृज्जनैः . यथा तवेयं वसुधा वशे भवेत् तथैव मां शाधि तवास्मि किङ्करः .. 35..\\ विमृज्य बाष्पं परिसान्त्व्य चासकृत् स लक्ष्मणं राघववंशवर्धनः . उवाच पित्र्ये वचने व्यवस्थितं निबोध मामेष हि सौम्य सत्पथः .. 36..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}