\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 21 तं समीक्ष्य त्ववहितं पितुर्निर्देशपालने . कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् .. 1..\\ अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः . मयि जातो दशरथात्कथमुञ्छेन वर्तयेत् .. 2..\\ यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते . कथं स भोक्ष्यते नाथो वने मूलफलान्ययम् .. 3..\\ क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद्भयम् . गुणवान्दयितो राज्ञो राघवो यद्विवास्यते .. 4..\\ त्वया विहीनामिह मां शोकाग्निरतुलो महान् . प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये .. 5..\\ कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति . अहं त्वानुगमिष्यामि यत्र पुत्र गमिष्यसि .. 6..\\ तथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभः . श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम् .. 7..\\ कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते . भवत्या च परित्यक्तो न नूनं वर्तयिष्यति .. 8..\\ भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः . स भवत्या न कर्तव्यो मनसापि विगर्हितः .. 9..\\ यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः . शुश्रूषा क्रियतां तावत्स हि धर्मः सनातनः .. 10..\\ एवमुक्ता तु रामेण कौसल्या शुभ दर्शना . तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम् .. 11..\\ एवमुक्तस्तु वचनं रामो धर्मभृतां वरः . भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम् .. 12..\\ मया चैव भवत्या च कर्तव्यं वचनं पितुः . राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः .. 13..\\ इमानि तु महारण्ये विहृत्य नव पञ्च च . वर्षाणि परमप्रीतः स्थास्यामि वचने तव .. 14..\\ एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा . उवाच परमार्ता तु कौसल्या पुत्रवत्सला .. 15..\\ आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम् . नय मामपि काकुत्स्थ वनं वन्यं मृगीं यथा . यदि ते गमने बुद्धिः कृता पितुरपेक्षया .. 16..\\ तां तथा रुदतीं रामो रुदन्वचनमब्रवीत् . जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च . भवत्या मम चैवाद्य राजा प्रभवति प्रभुः .. 17..\\ भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः . भवतीमनुवर्तेत स हि धर्मरतः सदा .. 18..\\ यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः . श्रमं नावाप्नुयात्किं चिदप्रमत्ता तथा कुरु .. 19..\\ व्रतोपवासनिरता या नारी परमोत्तमा . भर्तारं नानुवर्तेत सा च पापगतिर्भवेत् .. 20..\\ शुश्रूषमेव कुर्वीत भर्तुः प्रियहिते रता . एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः .. 21..\\ पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रताः . एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी .. 22..\\ प्राप्स्यसे परमं कामं मयि प्रत्यागते सति . यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् .. 23..\\ एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा . कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत् . गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो .. 24..\\ तथा हि रामं वनवासनिश्चितं समीक्ष्य देवी परमेण चेतसा . उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकाङ्क्षिणी .. 25..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}