\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 23 अभिवाद्य तु कौसल्यां रामः सम्प्रस्थितो वनम् . कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः .. 1..\\ विराजयन्राजसुतो राजमार्गं नरैर्वृतम् . हृदयान्याममन्थेव जनस्य गुणवत्तया .. 2..\\ वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी . तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् .. 3..\\ देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतना . अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते .. 4..\\ प्रविवेशाथ रामस्तु स्ववेश्म सुविभूषितम् . प्रहृष्टजनसम्पूर्णं ह्रिया किं चिदवाङ्मुखः .. 5..\\ अथ सीता समुत्पत्य वेपमाना च तं पतिम् . अपश्यच्छोकसन्तप्तं चिन्ताव्याकुलिलेन्द्रियम् .. 6..\\ विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् . आह दुःखाभिसन्तप्ता किमिदानीमिदं प्रभो .. 7..\\ अद्य बार्हस्पतः श्रीमान्युक्तः पुष्यो न राघव . प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः .. 8..\\ न ते शतशलाकेन जलफेननिभेन च . आवृतं वदनं वल्गु छत्रेणाभिविराजते .. 9..\\ व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् . चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् .. 10..\\ वाग्मिनो बन्दिनश्चापि प्रहृष्टास्त्वं नरर्षभ . स्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः .. 11..\\ न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः . मूर्ध्नि मूर्धावसिक्तस्य दधति स्म विधानतः .. 12..\\ न त्वां प्रकृतयः सर्वा श्रेणीमुख्याश्च भूषिताः . अनुव्रजितुमिच्छन्ति पौरजापपदास्तथा .. 13..\\ चतुर्भिर्वेगसम्पन्नैर्हयैः काञ्चनभूषणैः . मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्रतः .. 14..\\ न हस्ती चाग्रतः श्रीमांस्तव लक्षणपूजितः . प्रयाणे लक्ष्यते वीर कृष्णमेघगिरि प्रभः .. 15..\\ न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन . भद्रासनं पुरस्कृत्य यान्तं वीरपुरःसरम् .. 16..\\ अभिषेको यदा सज्जः किमिदानीमिदं तव . अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते .. 17..\\ इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः . सीते तत्रभवांस्तात प्रव्राजयति मां वनम् .. 18..\\ कुले महति सम्भूते धर्मज्ञे धर्मचारिणि . शृणु जानकि येनेदं क्रमेणाभ्यागतं मम .. 19..\\ राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन मे . कैकेय्यै प्रीतमनसा पुरा दत्तौ महावरौ .. 20..\\ तयाद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते . प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः .. 21..\\ चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया . पित्रा मे भरतश्चापि यौवराज्ये नियोजितः . सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् .. 22..\\ भरतस्य समीपे ते नाहं कथ्यः कदा चन . ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् . तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम .. 23..\\ नापि त्वं तेन भर्तव्या विशेषेण कदा चन . अनुकूलतया शक्यं समीपे तस्य वर्तितुम् .. 24..\\ अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन् . वनमद्यैव यास्यामि स्थिरा भव मनस्विनि .. 25..\\ याते च मयि कल्याणि वनं मुनिनिषेवितम् . व्रतोपवासरतया भवितव्यं त्वयानघे .. 26..\\ काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि . वन्दितव्यो दशरथः पिता मम नरेश्वरः .. 27..\\ माता च मम कौसल्या वृद्धा सन्तापकर्शिता . धर्ममेवाग्रतः कृत्वा त्वत्तः संमानमर्हति .. 28..\\ वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः . स्नेहप्रणयसम्भोगैः समा हि मम मातरः .. 29..\\ भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः . त्वया लक्ष्मणशत्रुघ्नौ प्राणैः प्रियतरौ मम .. 30..\\ विप्रियं न च कर्तव्यं भरतस्य कदा चन . स हि राजा प्रभुश्चैव देशस्य च कुलस्य च .. 31..\\ आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः . राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये .. 32..\\ औरसानपि पुत्रान्हि त्यजन्त्यहितकारिणः . समर्थान्सम्प्रगृह्णन्ति जनानपि नराधिपाः .. 33..\\ अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिहैव भामिनि . यथा व्यलीकं कुरुषे न कस्य चित् तथा त्वया कार्यमिदं vacho mama .. 34..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}