\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 24 एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी . प्रणयादेव सङ्क्रुद्धा भर्तारमिदमब्रवीत् .. 1..\\ आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा . स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते .. 2..\\ भर्तुर्भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ . अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि .. 3..\\ न पिता नात्मजो नात्मा न माता न सखीजनः . इह प्रेत्य च नारीणां पतिरेको गतिः सदा .. 4..\\ यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव . अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान् .. 5..\\ ईर्ष्या रोषौ बहिष्कृत्य भुक्तशेषमिवोदकम् . नय मां वीर विश्रब्धः पापं मयि न विद्यते .. 6..\\ प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा . सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते .. 7..\\ अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम् . नास्मि सम्प्रति वक्तव्या वर्तितव्यं यथा मया .. 8..\\ सुखं वने निवत्स्यामि यथैव भवने पितुः . अचिन्तयन्ती त्रीँल्लोकांश्चिन्तयन्ती पतिव्रतम् .. 9..\\ शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी . सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु .. 10..\\ त्वं हि कर्तुं वने शक्तो राम सम्परिपालनम् . अन्यस्य पइ जनस्येह किं पुनर्मम मानद .. 11..\\ फलमूलाशना नित्यं भविष्यामि न संशयः . न ते दुःखं करिष्यामि निवसन्ती सह त्वया .. 12..\\ इच्छामि सरितः शैलान्पल्वलानि वनानि च . द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता .. 13..\\ हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः . इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण सङ्गता .. 14..\\ सह त्वया विशालाक्ष रंस्ये परमनन्दिनी . एवं वर्षसहस्राणां शतं वाहं त्वया सह .. 15..\\ स्वर्गेऽपि च विना वासो भविता यदि राघव . त्वया मम नरव्याघ्र नाहं तमपि रोचये .. 16..\\ अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैर्युतम् . वने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य संमता .. 17..\\ अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणाय निश्चिताम् . नयस्व मां साधु कुरुष्व याचनां न ते मयातो गुरुता भविष्यति .. 18..\\ तथा ब्रुवाणाम् अपि धर्मवत्सलो न च स्म सीतां नृवरो निनीषति . उवाच चैनां बहु संनिवर्तने वने निवासस्य च दुःखितां prati .. 19..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}