\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 26 etattu वचनं श्रुत्वा सीता रामस्य दुःखिता . प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत् .. 1..\\ ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति . गुणानित्येव तान्विद्धि तव स्नेहपुरस्कृतान् .. 2..\\ त्वया च सह गन्तव्यं मया गुरुजनाज्ञया . त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम् .. 3..\\ न च मां त्वत्समीपस्थमपि शक्नोति राघव . सुराणामीश्वरः शक्रः प्रधर्षयितुमोजसा .. 4..\\ पतिहीना तु या नारी न सा शक्ष्यति जीवितुम् . काममेवंविधं राम त्वया मम विदर्शितम् .. 5..\\ अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् . पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने .. 6..\\ लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे . वनवासकृतोत्साहा नित्यमेव महाबल .. 7..\\ आदेशो वनवासस्य प्राप्तव्यः स मया किल . सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा .. 8..\\ कृतादेशा भविष्यामि गमिष्यामि सह त्वया . कालश्चायं समुत्पन्नः सत्यवाग्भवतु द्विजः .. 9..\\ वनवासे हि जानामि दुःखानि बहुधा किल . प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः .. 10..\\ कन्यया च पितुर्गेहे वनवासः श्रुतो मया . भिक्षिण्याः साधुवृत्ताया मम मातुरिहाग्रतः .. 11..\\ प्रसादितश्च वै पूर्वं त्वं वै बहुविधं प्रभो . गमनं वनवासस्य काङ्क्षितं हि सह त्वया .. 12..\\ कृतक्षणाहं भद्रं ते गमनं प्रति राघव . वनवासस्य शूरस्य चर्या हि मम रोचते .. 13..\\ शुद्धात्मन्प्रेमभावाद्धि भविष्यामि विकल्मषा . भर्तारमनुगच्छन्ती भर्ता हि मम दैवतम् .. 14..\\ प्रेत्यभावेऽपि कल्याणः सङ्गमो मे सह त्वया . श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् .. 15..\\ इह लोके च पितृभिर्या स्त्री यस्य महामते . अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा .. 16..\\ एवमस्मात्स्वकां नारीं सुवृत्तां हि पतिव्रताम् . नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना .. 17..\\ भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः . नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम् .. 18..\\ यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि . विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात् .. 19..\\ एवं बहुविधं तं सा याचते गमनं प्रति . नानुमेने महाबाहुस्तां नेतुं विजनं वनम् .. 20..\\ एवमुक्ता तु सा चिन्तां मैथिली समुपागता . स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः .. 21..\\ चिन्तयन्तीं तथा तां तु निवर्तयितुमात्मवान् . क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्वसान्त्वयत् .. 22..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}