\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 27 सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा . वनवासनिमित्ताय भर्तारमिदमब्रवीत् .. 1..\\ सा तमुत्तमसंविग्ना सीता विपुलवक्षसं . प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् .. 2..\\ किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः . राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् .. 3..\\ अनृतं बललोकोऽयमज्ञानाद्यद्धि वक्ष्यति . तेजो नास्ति परं रामे तपतीव दिवाकरे .. 4..\\ किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते . यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम् .. 5..\\ द्युमत्सेनसुतं वीर सत्यवन्तमनुव्रताम् . सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् .. 6..\\ न त्वहं मनसाप्यन्यं द्रष्टास्मि त्वदृतेऽनघ . त्वया राघव गच्छेयं यथान्या कुलपांसनी .. 7..\\ स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम् . शैलूष इव मां राम परेभ्यो दातुमिच्छसि .. 8..\\ स मामनादाय वनं न त्वं प्रस्थातुमर्हसि . तपो वा यदि वारण्यं स्वर्गो वा स्यात्सह त्वया .. 9..\\ न च मे भविता तत्र कश्चित्पथि परिश्रमः . पृष्ठतस्तव गच्छन्त्या विहारशयनेष्वपि .. 10..\\ कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः . तूलाजिनसमस्पर्शा मार्गे मम सह त्वया .. 11..\\ महावात समुद्धूतं यन्मामवकरिष्यति . रजो रमण तन्मन्ये परार्ध्यमिव चन्दनम् .. 12..\\ शाद्वलेषु यदासिष्ये वनान्ते वनगोरचा . कुथास्तरणतल्पेषु किं स्यात्सुखतरं ततः .. 13..\\ पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु . दास्यसि स्वयमाहृत्य तन्मेऽमृतरसोपमम् .. 14..\\ न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः . आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च .. 15..\\ न च तत्र गतः किं चिद्द्रष्टुमर्हसि विप्रियम् . मत्कृते न च ते शोको न भविष्यामि दुर्भरा .. 16..\\ यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना . इति जानन्परां प्रीतिं गच्छ राम मया सह .. 17..\\ अथ मामेवमव्यग्रां वनं नैव नयिष्यसि . विषमद्यैव पास्यामि मा विशं द्विषतां वशम् .. 18..\\ पश्चादपि हि दुःखेन मम नैवास्ति जीवितम् . उज्झितायास्त्वया नाथ तदैव मरणं वरम् .. 19..\\ इदं हि सहितुं शोकं मुहूर्तमपि नोत्सहे . किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता .. 20..\\ इति सा शोकसन्तप्ता विलप्य करुणं बहु . चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम् .. 21..\\ सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना . चिर संनियतं बाष्पं मुमोचाग्निमिवारणिः .. 22..\\ तस्याः स्फटिकसङ्काशं वारि सन्तापसम्भवम् . नेत्राभ्यां परिसुस्राव पङ्कजाभ्याम् इवोदकम् .. 23..\\ तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम् . उवाच वचनं रामः परिविश्वासयंस्तदा .. 24..\\ न देवि तव दुःखेन स्वर्गमप्यभिरोचये . न हि मेऽस्ति भयं किं चित्स्वयम्भोरिव सर्वतः .. 25..\\ तव सर्वमभिप्रायमविज्ञाय शुभानने . वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे .. 26..\\ यत्सृष्टासि मया सार्धं वनवासाय मैथिलि . न विहातुं मया शक्या कीर्तिरात्मवता यथा .. 27..\\ धर्मस्तु गजनासोरु सद्भिराचरितः पुरा . तं चाहमनुवर्तेऽद्य यथा सूर्यं सुवर्चला .. 28..\\ एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता . अतश्चाज्ञां व्यतिक्रम्य नाहं जीवितुमुत्सहे .. 29..\\ स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः . तथा वर्तितुमिच्छामि स हि धर्मः सनातनः . अनुगच्छस्व मां भीरु सहधर्मचरी भव .. 30..\\ ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश् च भोजनम् . देहि चाशंसमानेभ्यः सन्त्वरस्व च माचिरम् .. 31..\\ अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः . क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे .. 32..\\ ततः प्रहृष्टा परिपूर्णमानसा यशस्विनी भर्तुरवेक्ष्य भाषितम् . धनानि रत्नानि च दातुमङ्गना प्रचक्रमे धर्मभृतां मनस्विनी .. 33..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}