\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 29 ततः शासनमाज्ञाय भ्रातुः शुभतरं प्रियम् . गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् .. 1..\\ तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत् . सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः .. 2..\\ ततः सन्ध्यामुपास्याशु गत्वा सौमित्रिणा सह . जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम् .. 3..\\ तमागतं वेदविदं प्राञ्जलिः सीतया सह . सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम् .. 4..\\ जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः . सहेम सूत्रैर्मणिभिः केयूरैर्वलयैरपि .. 5..\\ अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत् . सुयज्ञं स तदोवाच रामः सीताप्रचोदितः .. 6..\\ हारं च हेमसूत्रं च भार्यायै सौम्य हारय . रशनां चाधुना सीता दातुमिच्छति ते सखे .. 7..\\ पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम् . तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि .. 8..\\ नागः शत्रुं जयो नाम मातुलो यं ददौ मम . तं ते गजसहस्रेण ददामि द्विजपुङ्गव .. 9..\\ इत्युक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् . रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः .. 10..\\ अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदः . सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम् .. 11..\\ अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ . अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः .. 12..\\ कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति . आचार्यस्तैत्तिरीयाणामभिरूपश् च वेदवित् .. 13..\\ तस्य यानं च दासीश्च सौमित्रे सम्प्रदापय . कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः .. 14..\\ सूतश्चित्ररथश्चार्यः सचिवः सुचिरोषितः . तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा .. 15..\\ शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा . व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु .. 16..\\ ततः स पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम् . यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा .. 17..\\ अथाब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनः . सम्प्रदाय बहु द्रव्यमेकैकस्योपजीविनः .. 18..\\ लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम . अशून्यं कार्यमेकैकं यावदागमनं मम .. 19..\\ इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम् . उवाचेदं धनध्यक्षं धनमानीयताम् इति . ततोऽस्य धनमाजह्रुः सर्वमेवोपजीविनः .. 20..\\ ततः स पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणः . द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्योऽभ्यदापयत् .. 21..\\ तत्रासीत्पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः . आ पञ्चमायाः कक्ष्याया नैनं कश्चिदवारयत् .. 22..\\ स राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत् . निर्धनो बहुपुत्रोऽस्मि राजपुत्र महायशः . उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व माम् इति .. 23..\\ तमुवाच ततो रामः परिहाससमन्वितम् . गवां सहस्रमप्येकं न तु विश्राणितं मया . परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि .. 24..\\ स शाटीं त्वरितः कट्यां सम्भ्रान्तः परिवेष्ट्य ताम् . आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः .. 25..\\ उवाच च ततो रामस्तं गार्ग्यमभिसान्त्वयन् . मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम .. 26..\\ ततः सभार्यस्त्रिजटो महामुनिर् गवामनीकं प्रतिगृह्य मोदितः . यशोबलप्रीतिसुखोपबृंहिणीस् तदाशिषः प्रत्यवदन्महात्मनः .. 27..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}