\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 3 तेषामज्ञलिपद्मानि प्रगृहीतानि सर्वशः . प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः .. 1..\\ अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम . यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ .. 2..\\ इति प्रत्यर्च्य तान्राजा ब्राह्मणानिदमब्रवीत् . वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् .. 3..\\ चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः . यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् .. 4..\\ कृतमित्येव चाब्रूताम् अभिगम्य जगत्पतिम् . यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ .. 5..\\ ततः सुमन्त्रं द्युतिमान्राजा वचनमब्रवीत् . रामः कृतात्मा भवता शीघ्रमानीइयताम् इति .. 6..\\ स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् . रामं तत्रानयां चक्रे रथेन रथिनां वरम् .. 7..\\ अथ तत्र समासीनास्तदा दशरथं नृपम् . प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः .. 8..\\ म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः . उपासां चक्रिरे सर्वे तं देवा इव वासवम् .. 9..\\ तेषां मध्ये स राजर्षिर्मरुतामिव वासवः . प्रासादस्थो रथगतं ददर्शायान्तमात्मजम् .. 10..\\ गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् . दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् .. 11..\\ चन्द्रकान्ताननं राममतीव प्रियदर्शनम् . रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् .. 12..\\ घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः . न ततर्प समायान्तं पश्यमानो नराधिपः .. 13..\\ अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् . पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् .. 14..\\ स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः . आरुरोह नृपं द्रष्टुं सह सूतेन राघवः .. 15..\\ स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके . नाम स्वं श्रावयन्रामो ववन्दे चरणौ पितुः .. 16..\\ तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः . गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् .. 17..\\ तस्मै चाभ्युद्यतं श्रीमान्मणिकाञ्चनभूषितम् . दिदेश राजा रुचिरं रामाय परमासनम् .. 18..\\ तदासनवरं प्राप्य व्यदीपयत राघवः . स्वयेव प्रभया मेरुमुदये विमलो रविः .. 19..\\ तेन विभ्राजिता तत्र सा सभाभिव्यरोचत . विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना .. 20..\\ तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम् . अलङ्कृतमिवात्मानमादर्शतलसंस्थितम् .. 21..\\ स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः . उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः .. 22..\\ ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः . उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः .. 23..\\ त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः . तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि .. 24..\\ कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि . गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् .. 25..\\ भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः . कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च .. 26..\\ परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा . अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय .. 27..\\ तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् . तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः . तस्मात्पुत्र त्वमात्मानं नियम्यैव समाचर .. 28..\\ तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः . त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् .. 29..\\ सा हिरण्यं च गाश्चैव रत्नानि विविधानि च . व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा .. 30..\\ अथाभिवाद्य राजानं रथमारुह्य राघवः . ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः .. 31..\\ ते चापि पौरा नृपतेर्वचस्तच् छ्रुत्वा तदा लाभमिवेष्टमाप्य . नरेन्द्रमामन्त्य गृहाणि गत्वा देवान्समानर्चुरतीव हृष्टाः .. 32..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}