\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 30 दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु . जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ .. 1..\\ ततो गृहीते दुष्प्रेक्ष्ये अशोभेतां तदायुधे . मालादामभिरासक्ते सीतया समलङ्कृते .. 2..\\ ततः प्रासादहर्म्याणि विमानशिखराणि च . अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत् .. 3..\\ न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः . आरुह्य तस्मात्प्रासादान्दीनाः पश्यन्ति राघवम् .. 4..\\ पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः . ऊचुर्बहुविधा वाचः शोकोपहतचेतसः .. 5..\\ यं यान्तमनुयाति स्म चतुरङ्गबलं महत् . तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः .. 6..\\ ऐश्वर्यस्य रसज्ञः सन्कामिनां चैव कामदः . नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात् .. 7..\\ या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि . तामद्य सीतां पश्यन्ति राजमार्गगता जनाः .. 8..\\ अङ्गरागोचितां सीतां रक्तचन्दन सेविनीम् . वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम् .. 9..\\ अद्य नूनं दशरथः सत्त्वमाविश्य भाषते . न हि राजा प्रियं पुत्रं विवासयितुमर्हति .. 10..\\ निर्गुणस्यापि पुत्रस्या काथं स्याद्विप्रवासनम् . किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् .. 11..\\ आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः . राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम् .. 12..\\ तस्मात्तस्योपघातेन प्रजाः परमपीडिताः . औदकानीव सत्त्वानि ग्रीष्मे सलिलसङ्क्षयात् .. 13..\\ पीडया पीडितं सर्वं जगदस्य जगत्पतेः . मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः .. 14..\\ ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः . गच्छन्तमनुगच्छामो येन गच्छति राघवः .. 15..\\ उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च . एकदुःखसुखा राममनुगच्छाम धार्मिकम् .. 16..\\ समुद्धृतनिधानानि परिध्वस्ताजिराणि च . उपात्तधनधान्यानि हृतसाराणि सर्वशः .. 17..\\ रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः . अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् .. 18..\\ वनं नगरमेवास्तु येन गच्छति राघवः . अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम् .. 19..\\ बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः . अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च .. 20..\\ इत्येवं विविधा वाचो नानाजनसमीरिताः . शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसं .. 21..\\ प्रतीक्षमाणोऽभिजनं तदार्तम् अनार्तरूपः प्रहसन्निवाथ . जगाम रामः पितरं दिदृक्षुः पितुर्निदेशं विधिवच्चिकीर्षुः .. 22..\\ तत्पूर्वमैक्ष्वाकसुतो महात्मा रामो गमिष्यन्वनमार्तरूपम् . व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर्महात्मा प्रतिहारणार्थम् .. 23..\\ पितुर्निदेशेन तु धर्मवत्सलो वनप्रवेशे कृतबुद्धिनिश्चयः . स राघवः प्रेक्ष्य सुमन्त्रमब्रवीन् निवेदयस्वागमनं नृपाय me .. 24..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}