\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 31 sa रामप्रेषितः क्षिप्रं सन्तापकलुषेन्द्रियः . प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह .. 1..\\ आलोक्य तु महाप्राज्ञः परमाकुल चेतसं . राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत् .. 2..\\ अयं स पुरुषव्याघ्र द्वारि तिष्ठति ते सुतः . ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् .. 3..\\ स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः . सर्वान्सुहृद आपृच्छ्य त्वामिदानीं दिदृक्षते .. 4..\\ गमिष्यति महारण्यं तं पश्य जगतीपते . वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः .. 5..\\ स सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपमः . आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् .. 6..\\ सुमन्त्रानय मे दारान्ये के चिदिह मामकाः . दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम् .. 7..\\ सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत् . आर्यो ह्वयति वो राजा गम्यतां तत्र माचिरम् .. 8..\\ एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया . प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् .. 9..\\ अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः . कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः .. 10..\\ आगतेषु च दारेषु समवेक्ष्य महीपतिः . उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् .. 11..\\ स सूतो राममादाय लक्ष्मणं मैथिलीं तदा . जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः .. 12..\\ स राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम् . उत्पपातासनात्तूर्णमार्तः स्त्रीजनसंवृतः .. 13..\\ सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः . तमसम्प्राप्य दुःखार्तः पपात भुवि मूर्छितः .. 14..\\ तं रामोऽभ्यपातत्क्षिप्रं लक्ष्मणश्च महारथः . विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा .. 15..\\ स्त्रीसहस्रनिनादश्च सञ्जज्ञे राजवेश्मनि . हाहा रामेति सहसा भूषणध्वनिमूर्छितः .. 16..\\ तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ . पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन् .. 17..\\ अथ रामो मुहूर्तेन लब्धसंज्ञं महीपतिम् . उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम् .. 18..\\ आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः . प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् .. 19..\\ लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् . कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः .. 20..\\ अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद . लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः .. 21..\\ प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः . उवाच रर्जा सम्प्रेक्ष्य वनवासाय राघवम् .. 22..\\ अहं राघव कैकेय्या वरदानेन मोहितः . अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम् .. 23..\\ एवमुक्तो नृपतिना रामो धर्मभृतां वरः . प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः .. 24..\\ भवान्वर्षसहस्राय पृथिव्या नृपते पतिः . अहं त्वरण्ये वत्स्यामि न मे कार्यं त्वयानृतम् .. 25..\\ श्रेयसे वृद्धये तात पुनरागमनाय च . गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् .. 26..\\ अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा . मातरं मां च सम्पश्यन्वसेमामद्य शर्वरीम् . तर्पितः सर्वकामैस्त्वं श्वःकाले साधयिष्यसि .. 27..\\ अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम् . लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् .. 28..\\ प्राप्स्यामि यानद्य गुणान्को मे श्वस्तान्प्रदास्यति . अपक्रमणमेवातः सर्वकामैरहं वृणे .. 29..\\ इयं सराष्ट्रा सजना धनधान्यसमाकुला . मया विसृष्टा वसुधा भरताय प्रदीयताम् .. 30..\\ अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः . न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः .. 31..\\ नैवाहं राज्यमिच्छामि न सुखं न च मैथिलीम् . त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ .. 32..\\ पुरं च राष्ट्रं च मही च केवला मया निसृष्टा भरताय दीयताम् . अहं निदेशं भवतोऽनुपालयन् वनं गमिष्यामि चिराय सेवितुम् .. 33..\\ मया निसृष्टां भरतो महीमिमां सशैलखण्डां सपुरां सकाननाम् . शिवां सुसीमामनुशास्तु केवलं त्वया यदुक्तं नृपते यथास्तु तत् .. 34..\\ न मे तथा पार्थिव धीयते मनो महत्सु कामेषु न चात्मनः प्रिये . यथा निदेशे तव शिष्टसंमते व्यपैतु दुःखं तव मत्कृतेऽनघ .. 35..\\ तदद्य नैवानघ राज्यमव्ययं न सर्वकामान्न सुखं न मैथिलीम् . न जीवितं त्वामनृतेन योजयन् वृणीय सत्यं व्रतमस्तु ते तथा .. 36..\\ फलानि मूलानि च भक्षयन्वने गिरींश्च पश्यन्सरितः सरांसि च . वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः .. 37..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}