\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 32 ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया . सबाष्पमतिनिःश्वस्य जगादेदं पुनः पुनः .. 1..\\ सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः . रागवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् .. 2..\\ रूपाजीवा च शालिन्यो वणिजश्च महाधनाः . शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः .. 3..\\ ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः . तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय .. 4..\\ निघ्नन्मृगान्कुञ्जरांश्च पिबंश्चारण्यकं मधु . नदीश्च विविधाः पश्यन्न राज्यं संस्मरिष्यति .. 5..\\ धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः . तौ राममनुगच्छेतां वसन्तं निर्जने वने .. 6..\\ यजन्पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः . ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने .. 7..\\ भरतश्च महाबाहुरयोध्यां पालयिष्यति . सर्वकामैः पुनः श्रीमान्रामः संसाध्यताम् इति .. 8..\\ एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम् . मुखं चाप्यगमाच्छेषं स्वरश्चापि न्यरुध्यत .. 9..\\ सा विषण्णा च सन्त्रस्ता कैकेयी वाक्यमब्रवीत् . राज्यं गतजनं साधो पीतमण्डां सुराम् इव . निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते .. 10..\\ कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् . राजा दशरथो वाक्यमुवाचायतलोचनाम् . वहन्तं किं तुदसि मां नियुज्य धुरि माहिते .. 11..\\ कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् . तवैव वंशे सगरो ज्येष्ठं पुत्रमुपारुधत् . असमञ्ज इति ख्यातं तथायं गन्तुमर्हति .. 12..\\ एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत् .. 13..\\ व्रीडितश्च जनः सर्वः सा च तन्नावबुध्यत . तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः . शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् .. 14..\\ असमञ्जो गृहीत्वा तु क्रीडितः पथि दारकान् . सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः .. 15..\\ तं दृष्ट्वा नागरः सर्वे क्रुद्धा राजानमब्रुवन् . असमञ्जं वृषीण्वैकमस्मान्वा राष्ट्रवर्धन .. 16..\\ तानुवाच ततो राजा किंनिमित्तमिदं भयम् . ताश्चापि राज्ञा सम्पृष्टा वाक्यं प्रकृतयोऽब्रुवन् .. 17..\\ क्रीडितस्त्वेष नः पुत्रान्बालानुद्भ्रान्तचेतनः . सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते .. 18..\\ स तासां वचनं श्रुत्वा प्रकृतीनां नराधिप . तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया .. 19..\\ इत्येवमत्यजद्राजा सगरो वै सुधार्मिकः . रामः किमकरोत्पापं येनैवमुपरुध्यते .. 20..\\ श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः . शोकोपहतया वाचा कैकेयीमिदमब्रवीत् .. 21..\\ अनुव्रजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं च . सहैव राज्ञा भरतेन च त्वं यथा सुखं भुङ्क्ष्व चिराय राज्यम् .. 22..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}