\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 34 रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम् . समीक्ष्य सह भार्याभी राजा विगतचेतनः .. 1..\\ नैनं दुःखेन सन्तप्तः प्रत्यवैक्षत राघवम् . न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः .. 2..\\ स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः . विललाप महाबाहू राममेवानुचिन्तयन् .. 3..\\ मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः . प्राणिनो हिंसिता वापि तस्मादिदमुपस्थितम् .. 4..\\ न त्वेवानागते काले देहाच्च्यवति जीवितम् . कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते .. 5..\\ योऽहं पावकसङ्काशं पश्यामि पुरतः स्थितम् . विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम् .. 6..\\ एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः . स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम् .. 7..\\ एवमुक्त्वा तु वचनं बाष्पेण पिहितेक्ष्णह . रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक ह .. 8..\\ संज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः . नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् .. 9..\\ औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः . प्रापयैनं महाभागमितो जनपदात्परम् .. 10..\\ एवं मन्ये गुणवतां गुणानां फलमुच्यते . पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम् .. 11..\\ राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः . योजयित्वाययौ तत्र रथमश्वैरलङ्कृतम् .. 12..\\ तं रथं राजपुत्राय सूतः कनकभूषितम् . आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः .. 13..\\ राजा सत्वरमाहूय व्यापृतं वित्तसञ्चये . उवाच देशकालज्ञो निश्चितं सर्वतः शुचि .. 14..\\ वासांसि च महार्हाणि भूषणानि वराणि च . वर्षाण्येतानि सङ्ख्याय वैदेह्याः क्षिप्रमानय .. 15..\\ नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः . प्रायच्छत्सर्वमाहृत्य सीतायै क्षिप्रमेव तत् .. 16..\\ सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् . भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः .. 17..\\ व्यराजयत वैदेही वेश्म तत्सुविभूषिता . उद्यतोऽंशुमतः काले खं प्रभेव विवस्वतः .. 18..\\ तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत् . अनाचरन्तीं कृपणं मूध्न्युपाघ्राय मैथिलीम् .. 19..\\ असत्यः सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः . भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः .. 20..\\ स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम . तव दैवतमस्त्वेष निर्धनः सधनोऽपि वा .. 21..\\ विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् . कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिता .. 22..\\ करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् . अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे .. 23..\\ न मामसज्जनेनार्या समानयितुमर्हति . धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा .. 24..\\ नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः . नापतिः सुखमेधते या स्यादपि शतात्मजा .. 25..\\ मितं ददाति हि पिता मितं माता मितं सुतः . अमितस्य हि दातारं भर्तारं का न पूजयेत् .. 26..\\ साहमेवङ्गता श्रेष्ठा श्रुतधर्मपरावरा . आर्ये किमवमन्येयं स्त्रीणां भर्ता हि दैवतम् .. 27..\\ सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम् . शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम् .. 28..\\ तां प्राञ्जलिरभिक्रम्य मातृमध्येऽतिसत्कृताम् . रामः परमधर्मज्ञो मातरं वाक्यमब्रवीत् .. 29..\\ अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम . क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति .. 30..\\ सुप्तायास्ते गमिष्यन्ति नववर्षाणि पञ्च च . सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् .. 31..\\ एतावदभिनीतार्थमुक्त्वा स जननीं वचः . त्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः .. 32..\\ ताश्चापि स तथैवार्ता मातॄर्दशरथात्मजः . धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः .. 33..\\ संवासात्परुषं किं चिदज्ञानाद्वापि यत्कृतम् . तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः .. 34..\\ जज्ञेऽथ तासां संनादः क्रौञ्चीनामिव निःस्वनः . मानवेन्द्रस्य भार्याणामेवं वदति राघवे .. 35..\\ मुरजपणवमेघघोषवद् दशरथवेश्म बभूव यत्पुरा . विलपित परिदेवनाकुलं व्यसनगतं तदभूत्सुदुःखितम् .. 36..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}