\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 36 तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ . आर्तशब्दो हि सञ्जज्ञे स्त्रीणामन्तःपुरे महान् .. 1..\\ अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः . यो गतिं शरणं चासीत्स नाथः क्व नु गच्छति .. 2..\\ न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन् . क्रुद्धान्प्रसादयन्सर्वान्समदुःखः क्व गच्छति .. 3..\\ कौसल्यायां महातेजा यथा मातरि वर्तते . तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति .. 4..\\ कैकेय्या क्लिश्यमानेन राज्ञा सञ्चोदितो वनम् . परित्राता जनस्यास्य जगतः क्व नु गच्छति .. 5..\\ अहो निश्चेतनो राजा जीवलोकस्य सम्प्रियम् . धर्म्यं सत्यव्रतं रामं वनवासो प्रवत्स्यति .. 6..\\ इति सर्वा महिष्यस्ता विवत्सा इव धेनवः . रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः .. 7..\\ स तमन्तःपुरे घोरमार्तशब्दं महीपतिः . पुत्रशोकाभिसन्तप्तः श्रुत्वा चासीत्सुदुःखितः .. 8..\\ नाग्निहोत्राण्यहूयन्त सूर्यश्चान्तरधीयत . व्यसृजन्कवलान्नागा गावो वत्सान्न पाययन् .. 9..\\ त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि . दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः .. 10..\\ नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः . विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे .. 11..\\ अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत् . आहारे वा विहारे वा न कश्चिदकरोन्मनः .. 12..\\ बाष्पपर्याकुलमुखो राजमार्गगतो जनः . न हृष्टो लक्ष्यते कश्चित्सर्वः शोकपरायणः .. 13..\\ न वाति पवनः शीतो न शशी सौम्यदर्शनः . न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत् .. 14..\\ अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा . सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन् .. 15..\\ ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः . शोकभारेण चाक्रान्ताः शयनं न जुहुस्तदा .. 16..\\ ततस्त्वयोध्या रहिता महात्मना पुरन्दरेणेव मही सपर्वता . चचाल घोरं भयभारपीडिता सनागयोधाश्वगणा ननाद cha .. 17..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}