\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 37 यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत . नैवेक्ष्वाकुवरस्तावत्सञ्जहारात्मचक्षुषी .. 1..\\ यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम् . तावद्व्यवर्धतेवास्य धरण्यां पुत्रदर्शने .. 2..\\ न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः . तदार्तश्च विषण्णश्च पपात धरणीतले .. 3..\\ तस्य दक्षिणमन्वगात्कौसल्या बाहुमङ्गना . वामं चास्यान्वगात्पार्श्वं कैकेयी भरतप्रिया .. 4..\\ तां नयेन च सम्पन्नो धर्मेण निवयेन च . उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः .. 5..\\ कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी . न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी .. 6..\\ ये च त्वामुपजीवन्ति नाहं तेषां न ते मम . केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम् .. 7..\\ अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत् . अनुजानामि तत्सर्वमस्मिँल्लोके परत्र च .. 8..\\ भरतश्चेत्प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम् . यन्मे स दद्यात्पित्रर्थं मा मा तद्दत्तमागमत् .. 9..\\ अथ रेणुसमुध्वस्तं तमुत्थाप्य नराधिपम् . न्यवर्तत तदा देवी कौसल्या शोककर्शिता .. 10..\\ हत्वेव ब्राह्मणं कामात्स्पृष्ट्वाग्निमिव पाणिना . अन्वतप्यत धर्मात्मा पुत्रं सञ्चिन्त्य तापसं .. 11..\\ निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु . राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा .. 12..\\ विललाप च दुःखार्तः प्रियं पुत्रमनुस्मरन् . नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत् .. 13..\\ वाहनानां च मुख्यानां वहतां तं ममात्मजम् . पदानि पथि दृश्यन्ते स महात्मा न दृश्यते .. 14..\\ स नूनं क्व चिदेवाद्य वृक्षमूलमुपाश्रितः . काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते .. 15..\\ उत्थास्यति च मेदिन्याः कृपणः पांशुगुण्ठितः . विनिःश्वसन्प्रस्रवणात्करेणूनामिवर्षभः .. 16..\\ द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः . राममुत्थाय गच्छन्तं लोकनाथमनाथवत् .. 17..\\ सकामा भव कैकेयि विधवा राज्यमावस . न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे .. 18..\\ इत्येवं विलपन्राजा जनौघेनाभिसंवृतः . अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम् .. 19..\\ शून्यचत्वरवेश्मान्तां संवृतापणदेवताम् . क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् .. 20..\\ तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन् . विलपन्प्राविशद्राजा गृहं सूर्य इवाम्बुदम् .. 21..\\ महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् . रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च .. 22..\\ कौसल्याया गृहं शीघ्रं राम मातुर्नयन्तु माम् . इति ब्रुवन्तं राजानमनयन्द्वारदर्शितः .. 23..\\ ततस्तत्र प्रविष्टस्य कौसल्याया निवेशनम् . अधिरुह्यापि शयनं बभूव लुलितं मनः .. 24..\\ तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान् . उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् .. 25..\\ सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः . परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम् .. 26..\\ न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश . रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते .. 27..\\ तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम् . उपोपविश्याधिकमार्तरूपा विनिःश्वसन्ती विललाप कृच्छ्रं .. 28..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}