\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 4 गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः . मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः स निश्चयम् .. 1..\\ श्व एव पुष्यो भविता श्वोऽभिषेच्येत मे सुतः . रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः .. 2..\\ अथान्तर्गृहमाविश्य राजा दशरथस्तदा . सूतमाज्ञापयामास रामं पुनरिहानय .. 3..\\ प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ . रामस्य भवनं शीघ्रं राममानयितुं पुनः .. 4..\\ द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः . श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् .. 5..\\ प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत् . यदागमनकृत्यं ते भूयस्तद्ब्रूह्यशेषतः .. 6..\\ तमुवाच ततः सूतो राजा त्वां द्रष्टुमिच्छति . श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा .. 7..\\ इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः . प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् .. 8..\\ तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः . प्रवेशयामास गृहं विविक्षुः प्रियमुत्तमम् .. 9..\\ प्रविशन्नेव च श्रीमान्राघवो भवनं पितुः . ददर्श पितरं दूरात्प्रणिपत्य कृताञ्जलिः .. 10..\\ प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः . प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत् .. 11..\\ राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः . अन्नवद्भिः क्रतुशतैस्तथेष्टं भूरिदक्षिणैः .. 12..\\ जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि . दत्तमिष्टमधीतं च मया पुरुषसत्तम .. 13..\\ अनुभूतानि चेष्टानि मया वीर सुखानि च . देवर्षि पितृविप्राणामनृणोऽस्मि तथात्मनः .. 14..\\ न किं चिन्मम कर्तव्यं तवान्यत्राभिषेचनात् . अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि .. 15..\\ अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम् . अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक .. 16..\\ अपि चाद्याशुभान्राम स्वप्नान्पश्यामि दारुणान् . सनिर्घाता महोल्काश्च पतन्तीह महास्वनाः .. 17..\\ अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः . आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः .. 18..\\ प्रायेण हि निमित्तानामीदृशानां समुद्भवे . राजा वा मृत्युमाप्नोति घोरां वापदमृच्छति .. 19..\\ तद्यावदेव मे चेतो न विमुह्यति राघव . तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः .. 20..\\ अद्य चन्द्रोऽभ्युपगतः पुष्यात्पूर्वं पुनर्वसुम् . श्वः पुष्य योगं नियतं वक्ष्यन्ते दैवचिन्तकाः .. 21..\\ तत्र पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम् . श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परन्तप .. 22..\\ तस्मात्त्वयाद्य व्रतिना निशेयं नियतात्मना . सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना .. 23..\\ सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः . भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि .. 24..\\ विप्रोषितश्च भरतो यावदेव पुरादितः . तावदेवाभिषेकस्ते प्राप्तकालो मतो मम .. 25..\\ कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः . ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः .. 26..\\ किं तु चित्तं मनुष्याणामनित्यमिति मे मतिः . सतां च धर्मनित्यानां कृतशोभि च राघव .. 27..\\ इत्युक्तः सोऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने . व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम् .. 28..\\ प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टेऽभिषेचने . तस्मिन्क्षणे विनिर्गत्य मातुरन्तःपुरं ययौ .. 29..\\ तत्र तां प्रवणामेव मातरं क्षौमवासिनीम् . वाग्यतां देवतागारे ददर्श याचतीं श्रियम् .. 30..\\ प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तथा . सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् .. 31..\\ तस्मिन्काले हि कौसल्या तस्थावामीलितेक्षणा . सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च .. 32..\\ श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् . प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् .. 33..\\ तथा सनियमामेव सोऽभिगम्याभिवाद्य च . उवाच वचनं रामो हर्षयंस्तामिदं तदा .. 34..\\ अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि . भविता श्वोऽभिषेको मे यथा मे शासनं पितुः .. 35..\\ सीतयाप्युपवस्तव्या रजनीयं मया सह . एवमृत्विगुपाध्यायैः सह मामुक्तवान्पिता .. 36..\\ यानि यान्यत्र योग्यानि श्वोभाविन्यभिषेचने . तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय .. 37..\\ एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम् . हर्षबाष्पकलं वाक्यमिदं राममभाषत .. 38..\\ वत्स राम चिरं जीव हतास्ते परिपन्थिनः . ज्ञातीन्मे त्वं श्रिया युक्तः सुमित्रायाश् च नन्दय .. 39..\\ कल्याणे बत नक्षत्रे मयि जातोऽसि पुत्रक . येन त्वया दशरथो गुणैराराधितः पिता .. 40..\\ अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे . येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति .. 41..\\ इत्येवमुक्तो मात्रेदं रामो भारतमब्रवीत् . प्राञ्जलिं प्रह्वमासीनमभिवीक्ष्य स्मयन्निव .. 42..\\ लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुन्धराम् . द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता .. 43..\\ सौमित्रे भुङ्क्ष्व भोगांस्त्वमिष्टान्राज्यफलानि च . जीवितं च हि राज्यं च त्वदर्थमभिकामये .. 44..\\ इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च . अभ्यनुज्ञाप्य सीतां च जगाम स्वं niveshanam .. 45..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}