\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 41 tatastu तमसा तीरं रम्यमाश्रित्य राघवः . सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत् .. 1..\\ इयमद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् . वनवासस्य भद्रं ते स नोत्कण्ठितुमर्हसि .. 2..\\ पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः . यथानिलयमायद्भिर्निलीनानि मृगद्विजैः .. 3..\\ अद्यायोध्या तु नगरी राजधानी पितुर्मम . सस्त्रीपुंसा गतानस्माञ्शोचिष्यति न संशयः .. 4..\\ भरतः खलु धर्मात्मा पितरं मातरं च मे . धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति .. 5..\\ भरतस्यानृशंसत्वं सञ्चिन्त्याहं पुनः पुनः . नानुशोचामि पितरं मातरं चापि लक्ष्मण .. 6..\\ त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम् . अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता .. 7..\\ अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम् . एतद्धि रोचते मह्यं वन्येऽपि विविधे सति .. 8..\\ एवमुक्त्वा तु सौमित्रं सुमन्त्रमपि राघवः . अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह .. 9..\\ सोऽश्वान्सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते . प्रभूतयवसान्कृत्वा बभूव प्रत्यनन्तरः .. 10..\\ उपास्यतु शिवां सन्ध्यां दृष्ट्वा रात्रिमुपस्थिताम् . रामस्य शयनं चक्रे सूतः सौमित्रिणा सह .. 11..\\ तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम् . रामः सौमित्रिणां सार्धं सभार्यः संविवेश ह .. 12..\\ सभार्यं सम्प्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः . कथयामास सूताय रामस्य विविधान्गुणान् .. 13..\\ जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रविः . सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान् .. 14..\\ गोकुलाकुलतीरायास्तमसाया विदूरतः . अवसत्तत्र तां रात्रिं रामः प्रकृतिभिः सह .. 15..\\ उत्थाय तु महातेजाः प्रकृतीस्ता निशाम्य च . अब्रवीद्भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम् .. 16..\\ अस्मद्व्यपेक्षान्सौमित्रे निरपेक्षान्गृहेष्वपि . वृक्षमूलेषु संसुप्तान्पश्य लक्ष्मण साम्प्रतम् .. 17..\\ यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने . अपि प्राणानसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् .. 18..\\ यावदेव तु संसुप्तास्तावदेव वयं लघु . रथमारुह्य गच्छामः पन्थानमकुतोभयम् .. 19..\\ अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः . स्वपेयुरनुरक्ता मां वृक्षमूलानि संश्रिताः .. 20..\\ पौरा ह्यात्मकृताद्दुःखाद्विप्रमोच्या नृपात्मजैः . न तु खल्वात्मना योज्या दुःखेन पुरवासिनः .. 21..\\ अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम् . रोचते मे महाप्राज्ञ क्षिप्रमारुह्यताम् इति .. 22..\\ सूतस्ततः सन्त्वरितः स्यन्दनं तैर्हयोत्तमैः . योजयित्वाथ रामाय प्राञ्जलिः प्रत्यवेदयत् .. 23..\\ मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः . उदङ्मुखः प्रयाहि त्वं रथमास्थाय सारथे .. 24..\\ मुहूर्तं त्वरितं गत्वा निर्गतय रथं पुनः . यथा न विद्युः पौरा मां तथा कुरु समाहितः .. 25..\\ रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः . प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् .. 26..\\ तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः . शीघ्रगामाकुलावर्तां तमसामतरन्नदीम् .. 27..\\ स सन्तीर्य महाबाहुः श्रीमाञ्शिवमकण्टकम् . प्रापद्यत महामार्गमभयं भयदर्शिनाम् .. 28..\\ प्रभातायां तु शर्वर्यां पौरास्ते राघवो विना . शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः .. 29..\\ शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः . आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः .. 30..\\ ततो मार्गानुसारेण गत्वा किं चित्क्षणं पुनः . मार्गनाशाद्विषादेन महता समभिप्लुतः .. 31..\\ रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः . किमिदं किं करिष्यामो दैवेनोपहता इति .. 32..\\ ततो यथागतेनैव मार्गेण क्लान्तचेतसः . अयोध्यामगमन्सर्वे पुरीं व्यथितसज्जनाम् .. 33..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}