\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 42 anugamya निवृत्तानां रामं नगरवासिनाम् . उद्गतानीव सत्त्वानि बभूवुरमनस्विनाम् .. 1..\\ स्वं स्वं निलयमागम्य पुत्रदारैः समावृताः . अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः .. 2..\\ न चाहृष्यन्न चामोदन्वणिजो न प्रसारयन् . न चाशोभन्त पण्यानि नापचन्गृहमेधिनः .. 3..\\ नष्टं दृष्ट्वा नाभ्यनन्दन्विपुलं वा धनागमम् . पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत .. 4..\\ गृहे गृहे रुदन्त्यश्च भर्तारं गृहमागतम् . व्यगर्हयन्तो दुःखार्ता वाग्भिस्तोत्रैरिव द्विपान् .. 5..\\ किं नु तेषां गृहैः कार्यं किं दारैः किं धनेन वा . पुत्रैर्वा किं सुखैर्वापि ये न पश्यन्ति राघवम् .. 6..\\ एकः सत्पुरुषो लोके लक्ष्मणः सह सीतया . योऽनुगच्छति काकुत्स्थं रामं परिचरन्वने .. 7..\\ आपगाः कृतपुण्यास्ताः पद्मिन्यश्च सरांसि च . येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि .. 8..\\ शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः . आपगाश्च महानूपाः सानुमन्तश्च पर्वताः .. 9..\\ काननं वापि शैलं वा यं रामोऽभिगमिष्यति . प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम् .. 10..\\ विचित्रकुसुमापीडा बहुमञ्जरिधारिणः . अकाले चापि मुख्यानि पुष्पाणि च फलानि च . दर्शयिष्यन्त्यनुक्रोशाद्गिरयो राममागतम् .. 11..\\ विदर्शयन्तो विविधान्भूयश्चित्रांश्च निर्झरान् . पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् .. 12..\\ यत्र रामो भयं नात्र नास्ति तत्र पराभवः . स हि शूरो महाबाहुः पुत्रो दशरथस्य च .. 13..\\ पुरा भवति नो दूरादनुगच्छाम राघवम् . पादच्छाया सुखा भर्तुस्तादृशस्य महात्मनः . स हि नाथो जनस्यास्य स गतिः स परायणम् .. 14..\\ वयं परिचरिष्यामः सीतां यूयं तु राघवम् . इति पौरस्त्रियो भर्तॄन्दुःखार्तास्तत्तदब्रुवन् .. 15..\\ युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति . सीता नारीजनस्यास्य योगक्षेमं करिष्यति .. 16..\\ को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन च . सम्प्रीयेतामनोज्ञेन वासेन हृतचेतसा .. 17..\\ कैकेय्या यदि चेद्राज्यं स्यादधर्म्यमनाथवत् . न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः .. 18..\\ यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् . कं सा परिहरेदन्यं कैकेयी कुलपांसनी .. 19..\\ कैकेय्या न वयं राज्ये भृतका निवसेमहि . जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे .. 20..\\ या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा . कस्तां प्राप्य सुखं जीवेदधर्म्यां दुष्टचारिणीम् .. 21..\\ न हि प्रव्रजिते रामे जीविष्यति महीपतिः . मृते दशरथे व्यक्तं विलोपस्तदनन्तरम् .. 22..\\ ते विषं पिबतालोड्य क्षीणपुण्याः सुदुर्गताः . राघवं वानुगच्छध्वमश्रुतिं वापि गच्छत .. 23..\\ मिथ्या प्रव्राजितो रामः सभार्यः सहलक्ष्मणः . भरते संनिषृष्टाः स्मः सौनिके पशवो यथा .. 24..\\ तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः . चुक्रुशुर्भृशसन्तप्ता मृत्योरिव भयागमे .. 25..\\ तथा स्त्रियो रामनिमित्तमातुरा यथा सुते भ्रातरि वा विवासिते . विलप्य दीना रुरुदुर्विचेतसः सुतैर्हि तासाम् अधिको हि सोऽभवत् .. 26..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}