\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 44 विशालान्कोसलान्रम्यान्यात्वा लक्ष्मणपूर्वजः . आससाद महाबाहुः शृङ्गवेरपुरं प्रति .. 1..\\ तत्र त्रिपथगां दिव्यां शिवतोयामशैवलाम् . ददर्श राघवो गङ्गां पुण्यामृषिनिसेविताम् .. 2..\\ हंससारससङ्घुष्टां चक्रवाकोपकूजिताम् . शिंशुमरैश्च नक्रैश्च भुजङ्गैश्च निषेविताम् .. 3..\\ तामूर्मिकलिलावर्तामन्ववेक्ष्य महारथः . सुमन्त्रमब्रवीत्सूतमिहैवाद्य वसामहे .. 4..\\ अविदूरादयं नद्या बहुपुष्पप्रवालवान् . सुमहानिङ्गुदीवृक्षो वसामोऽत्रैव सारथे .. 5..\\ लक्षणश्च सुमन्त्रश्च बाढमित्येव राघवम् . उक्त्वा तमिङ्गुदीवृक्षं तदोपययतुर्हयैः .. 6..\\ रामोऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः . रथादवातरत्तस्मात्सभार्यः सहलक्ष्मणः .. 7..\\ सुमन्त्रोऽप्यवतीर्यैव मोचयित्वा हयोत्तमान् . वृक्षमूलगतं राममुपतस्थे कृताञ्जलिः .. 8..\\ तत्र राजा गुहो नाम रामस्यात्मसमः सखा . निषादजात्यो बलवान्स्थपतिश्चेति विश्रुतः .. 9..\\ स श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम् . वृद्धैः परिवृतोऽमात्यैर्ज्ञातिभिश्चाप्युपागतः .. 10..\\ ततो निषादाधिपतिं दृष्ट्वा दूरादवस्थितम् . सह सौमित्रिणा रामः समागच्छद्गुहेन सः .. 11..\\ तमार्तः सम्परिष्वज्य गुहो राघवमब्रवीत् . यथायोध्या तथेदं ते राम किं करवाणि ते .. 12..\\ ततो गुणवदन्नाद्यमुपादाय पृथग्विधम् . अर्घ्यं चोपानयत्क्षिप्रं वाक्यं चेदमुवाच ह .. 13..\\ स्वागतं ते महाबाहो तवेयमखिला मही . वयं प्रेष्या भवान्भर्ता साधु राज्यं प्रशाधि नः .. 14..\\ भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम् . शयनानि च मुख्यानि वाजिनां खादनं च ते .. 15..\\ गुहमेव ब्रुवाणं तं राघवः प्रत्युवाच ह . अर्चिताश्चैव हृष्टाश्च भवता सर्वथा वयम् .. 16..\\ पद्भ्यामभिगमाच्चैव स्नेहसन्दर्शनेन च . भुजाभ्यां साधुवृत्ताभ्यां पीडयन्वाक्यमब्रवीत् .. 17..\\ दिष्ट्या त्वां गुह पश्यामि अरोगं सह बान्धवैः . अपि ते कूशलं राष्ट्रे मित्रेषु च धनेषु च .. 18..\\ यत्त्विदं भवता किं चित्प्रीत्या समुपकल्पितम् . सर्वं तदनुजानामि न हि वर्ते प्रतिग्रहे .. 19..\\ कुशचीराजिनधरं फलमूलाशनं च माम् . विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् .. 20..\\ अश्वानां खादनेनाहमर्थी नान्येन केन चित् . एतावतात्रभवता भविष्यामि सुपूजितः .. 21..\\ एते हि दयिता राज्ञः पितुर्दशरथस्य मे . एतैः सुविहितैरश्वैर्भविष्याम्यहमर्चितः .. 22..\\ अश्वानां प्रतिपानं च खादनं चैव सोऽन्वशात् . गुहस्तत्रैव पुरुषांस्त्वरितं दीयताम् इति .. 23..\\ ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम् . जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् .. 24..\\ तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः . सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः .. 25..\\ गुहोऽपि सह सूतेन सौमित्रिमनुभाषयन् . अन्वजाग्रत्ततो राममप्रमत्तो धनुर्धरः .. 26..\\ तथा शयानस्य ततोऽस्य धीमतो यशस्विनो दाशरथेर्महात्मनः . अदृष्टदुःखस्य सुखोचितस्य सा तदा व्यतीयाय चिरेण शर्वरी .. 27..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}