\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 46 प्रभातायां तु शर्वर्यां पृथु वृक्षा महायशाः . उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम् .. 1..\\ भास्करोदयकालोऽयं गता भगवती निशा . असौ सुकृष्णो विहगः कोकिलस्तात कूजति .. 2..\\ बर्हिणानां च निर्घोषः श्रूयते नदतां वने . तराम जाह्नवीं सौम्य शीघ्रगां सागरङ्गमाम् .. 3..\\ विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः . गुहमामन्त्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः .. 4..\\ ततः कलापान्संनह्य खड्गौ बद्ध्वा च धन्विनौ . जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ .. 5..\\ राममेव तु धर्मज्ञमुपगम्य विनीतवत् . किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत् .. 6..\\ निवर्तस्वेत्युवाचैनमेतावद्धि कृतं मम . यानं विहाय पद्भ्यां तु गमिष्यामो महावनम् .. 7..\\ आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः . सुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत् .. 8..\\ नातिक्रान्तमिदं लोके पुरुषेणेह केन चित् . तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने .. 9..\\ न मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः . मार्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम् .. 10..\\ सह राघव वैदेह्या भ्रात्रा चैव वने वसन् . त्वं गतिं प्राप्स्यसे वीर त्रीँल्लोकांस्तु जयन्निव .. 11..\\ वयं खलु हता राम ये तयाप्युपवञ्चिताः . कैकेय्या वशमेष्यामः पापाया दुःखभागिनः .. 12..\\ इति ब्रुवन्नात्म समं सुमन्त्रः सारथिस्तदा . दृष्ट्वा दुर गतं रामं दुःखार्तो रुरुदे चिरम् .. 13..\\ ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम् . रामस्तु मधुरं वाक्यं पुनः पुनरुवाच तम् .. 14..\\ इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये . यथा दशरथो राजा मां न शोचेत्तथा कुरु .. 15..\\ शोकोपहत चेताश्च वृद्धश्च जगतीपतिः . काम भारावसन्नश्च तस्मादेतद्ब्रवीमि ते .. 16..\\ यद्यदाज्ञापयेत्किं चित्स महात्मा महीपतिः . कैकेय्याः प्रियकामार्थं कार्यं तदविकाङ्क्षया .. 17..\\ एतदर्थं हि राज्यानि प्रशासति नरेश्वराः . यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते .. 18..\\ तद्यथा स महाराजो नालीकमधिगच्छति . न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा .. 19..\\ अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम् . ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः .. 20..\\ नैवाहमनुशोचामि लक्ष्मणो न च मैथिली . अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति वा .. 21..\\ चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः . लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान् .. 22..\\ एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे . अन्याश्च देवीः सहिताः कैकेयीं च पुनः पुनः .. 23..\\ आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम् . सीताया मम चार्यस्य वचनाल्लक्ष्मणस्य च .. 24..\\ ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय . आगतश्चापि भरतः स्थाप्यो नृपमते पदे .. 25..\\ भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च . अस्मत्सन्तापजं दुःखं न त्वामभिभविष्यति .. 26..\\ भरतश्चापि वक्तव्यो यथा राजनि वर्तसे . तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः .. 27..\\ यथा च तव कैकेयी सुमित्रा चाविशेषतः . तथैव देवी कौसल्या मम माता विशेषतः .. 28..\\ निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः . तत्सर्वं वचनं श्रुत्वा स्नेहात्काकुत्स्थमब्रवीत् .. 29..\\ यदहं नोपचारेण ब्रूयां स्नेहादविक्लवः . भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि .. 30..\\ कथं हि त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम् . तव तात वियोगेन पुत्रशोकाकुलाम् इव .. 31..\\ सराममपि तावन्मे रथं दृष्ट्वा तदा जनः . विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी .. 32..\\ दैन्यं हि नगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम् . सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे .. 33..\\ दूरेऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम् . चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः .. 34..\\ आर्तनादो हि यः पौरैर्मुक्तस्तद्विप्रवासने . रथस्थं मां निशाम्यैव कुर्युः शतगुणं ततः .. 35..\\ अहं किं चापि वक्ष्यामि देवीं तव सुतो मया . नीतोऽसौ मातुलकुलं सन्तापं मा कृथा इति .. 36..\\ असत्यमपि नैवाहं ब्रूयां वचनमीदृशम् . कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः .. 37..\\ मम तावन्नियोगस्थास्त्वद्बन्धुजनवाहिनः . कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः .. 38..\\ यदि मे याचमानस्य त्यागमेव करिष्यसि . सरथोऽग्निं प्रवेक्ष्यामि त्यक्त मात्र इह त्वया .. 39..\\ भविष्यन्ति वने यानि तपोविघ्नकराणि ते . रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव .. 40..\\ तत्कृतेन मया प्राप्तं रथ चर्या कृतं सुखम् . आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् .. 41..\\ प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः . प्रीत्याभिहितमिच्छामि भव मे पत्यनन्तरः .. 42..\\ तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन् . अयोध्यां देवलोकं वा सर्वथा प्रजहाम्यहम् .. 43..\\ न हि शक्या प्रवेष्टुं सा मयायोध्या त्वया विना . राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा .. 44..\\ इमे चापि हया वीर यदि ते वनवासिनः . परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम् .. 45..\\ वनवासे क्षयं प्राप्ते ममैष हि मनोरथः . यदनेन रथेनैव त्वां वहेयं पुरीं पुनः .. 46..\\ चतुर्दश हि वर्षाणि सहितस्य त्वया वने . क्षणभूतानि यास्यन्ति शतशस्तु ततोऽन्यथा .. 47..\\ भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि . भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि .. 48..\\ एवं बहुविधं दीनं याचमानं पुनः पुनः . रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत् .. 49..\\ जानामि परमां भक्तिं मयि ते भर्तृवत्सल . शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः .. 50..\\ नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी . कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः .. 51..\\ परितुष्टा हि सा देवि वनवासं गते मयि . राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम् .. 52..\\ एष मे प्रथमः कल्पो यदम्बा मे यवीयसी . भरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात् .. 53..\\ मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज . सन्दिष्टश्चासि यानर्थांस्तांस्तान्ब्रूयास्तथातथा .. 54..\\ इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः . गुहं वचनमक्लीबं रामो हेतुमदब्रवीत् . जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय .. 55..\\ तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत् . लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः .. 56..\\ तौ तदा चीरवसनौ जटामण्डलधारिणौ . अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ .. 57..\\ ततो वैखानसं मार्गमास्थितः सहलक्ष्मणः . व्रतमादिष्टवान्रामः सहायं गुहमब्रवीत् .. 58..\\ अप्रमत्तो बले कोशे दुर्गे जनपदे तथा . भवेथा गुह राज्यं हि दुरारक्षतमं मतम् .. 59..\\ ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः . जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः .. 60..\\ स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः . तितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत् .. 61..\\ आरोह त्वं नर व्याघ्र स्थितां नावमिमां शनैः . सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् .. 62..\\ स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन् . आरोप्य मैथिलीं पूर्वमारुरोहात्मवांस्ततः .. 63..\\ अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः . ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत् .. 64..\\ अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम् . आस्थाय नावं रामस्तु चोदयामास नाविकान् .. 65..\\ ततस्तैश्चोदिता सा नौः कर्णधारसमाहिता . शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात् .. 66..\\ मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता . वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत् .. 67..\\ पुत्रो दशरथस्यायं महाराजस्य धीमतः . निदेशं पालयत्वेनं गङ्गे त्वदभिरक्षितः .. 68..\\ चतुर्दश हि वर्षाणि समग्राण्युष्य कानने . भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति .. 69..\\ ततस्त्वां देवि सुभगे क्षेमेण पुनरागता . यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धये .. 70..\\ त्वं हि त्रिपथगा देवि ब्रह्म लोकं समीक्षसे . भार्या चोदधिराजस्य लोकेऽस्मिन्सम्प्रदृश्यसे .. 71..\\ सा त्वां देवि नमस्यामि प्रशंसामि च शोभने . प्राप्त राज्ये नरव्याघ्र शिवेन पुनरागते .. 72..\\ गवां शतसहस्राणि वस्त्राण्यन्नं च पेशलम् . ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया .. 73..\\ तथा सम्भाषमाणा सा सीता गङ्गामनिन्दिता . दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत् .. 74..\\ तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः . प्रातिष्ठत सह भ्रात्रा वैदेह्या च परन्तपः .. 75..\\ अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्धनम् . अग्रतो गच्छ सौमित्रे सीता त्वाम् अनुगच्छतु .. 76..\\ पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन् . अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति .. 77..\\ गतं तु गङ्गापरपारमाशु रामं सुमन्त्रः प्रततं निरीक्ष्य . अध्वप्रकर्षाद्विनिवृत्तदृष्टिर् मुमोच बाष्पं व्यथितस्तपस्वी .. 78..\\ तौ तत्र हत्वा चतुरो महामृगान् वराहमृश्यं पृषतं महारुरुम् . आदाय मेध्यं त्वरितं बुभुक्षितौ वासाय काले yayaturvanaspatim .. 79..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}