\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 48 te tu तस्मिन्महावृक्ष उषित्वा रजनीं शिवाम् . विमलेऽभ्युदिते सूर्ये तस्माद्देशात्प्रतस्थिरे .. 1..\\ यत्र भागीरथी गङ्गा यमुनाम् अभिवर्तते . जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् .. 2..\\ ते भूमिमागान्विविधान्देशांश्चापि मनोरमान् . अदृष्टपूर्वान्पश्यन्तस्तत्र तत्र यशस्विनः .. 3..\\ यथाक्षेमेण गच्छन्स पश्यंश्च विविधान्द्रुमान् . निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत् .. 4..\\ प्रयागमभितः पश्य सौमित्रे धूममुन्नतम् . अग्नेर्भगवतः केतुं मन्ये संनिहितो मुनिः .. 5..\\ नूनं प्राप्ताः स्म सम्भेदं गङ्गायमुनयोर्वयम् . तथा हि श्रूयते शम्ब्दो वारिणा वारिघट्टितः .. 6..\\ दारूणि परिभिन्नानि वनजैरुपजीविभिः . भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः .. 7..\\ धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे . गङ्गायमुनयोः सन्धौ प्रापतुर्निलयं मुनेः .. 8..\\ रामस्त्वाश्रममासाद्य त्रासयन्मृगपक्षिणः . गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत् .. 9..\\ ततस्त्वाश्रममासाद्य मुनेर्दर्शनकाङ्क्षिणौ . सीतयानुगतौ वीरौ दूरादेवावतस्थतुः .. 10..\\ हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः . रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत् .. 11..\\ न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः . पुत्रौ दशरथस्यावां भगवन्रामलक्ष्मणौ .. 12..\\ भार्या ममेयं वैदेही कल्याणी जनकात्मजा . मां चानुयाता विजनं तपोवनमनिन्दिता .. 13..\\ पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियः . अयमन्वगमद्भ्राता वनमेव दृढव्रतः .. 14..\\ पित्रा नियुक्ता भगवन्प्रवेष्यामस्तपोवनम् . धर्ममेवाचरिष्यामस्तत्र मूलफलाशनाः .. 15..\\ तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः . उपानयत धर्मात्मा गामर्घ्यमुदकं ततः .. 16..\\ मृगपक्षिभिरासीनो मुनिभिश्च समन्ततः . राममागतमभ्यर्च्य स्वागतेनाह तं मुनिः .. 17..\\ प्रतिगृह्य च तामर्चामुपविष्टं सराघवम् . भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा .. 18..\\ चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम् . श्रुतं तव मया चेदं विवासनमकारणम् .. 19..\\ अवकाशो विविक्तोऽयं महानद्योः समागमे . पुण्यश्च रमणीयश्च वसत्विह भगान्सुखम् .. 20..\\ एवमुक्तस्तु वचनं भरद्वाजेन राघवः . प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः .. 21..\\ भगवन्नित आसन्नः पौरजानपदो जनः . आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः . अनेन कारणेनाहमिह वासं न रोचये .. 22..\\ एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम् . रमते यत्र वैदेही सुखार्हा जनकात्मजा .. 23..\\ एतच्छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः . राघवस्य ततो वाक्यमर्थ ग्राहकमब्रवीत् .. 24..\\ दशक्रोश इतस्तात गिरिर्यस्मिन्निवत्स्यसि . महर्षिसेवितः पुण्यः सर्वतः सुख दर्शनः .. 25..\\ गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितः . चित्रकूट इति ख्यातो गन्धमादनसंनिभः .. 26..\\ यावता चित्र कूटस्य नरः शृङ्गाण्यवेक्षते . कल्याणानि समाधत्ते न पापे कुरुते मनः .. 27..\\ ऋषयस्तत्र बहवो विहृत्य शरदां शतम् . तपसा दिवमारूढाः कपालशिरसा सह .. 28..\\ प्रविविक्तमहं मन्ये तं वासं भवतः सुखम् . इह वा वनवासाय वस राम मया सह .. 29..\\ स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम् . सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित् .. 30..\\ तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः . प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः .. 31..\\ प्रभातायां रजन्यां तु भरद्वाजमुपागमत् . उवाच नरशार्दूलो मुनिं ज्वलिततेजसं .. 32..\\ शर्वरीं भवनन्नद्य सत्यशील तवाश्रमे . उषिताः स्मेह वसतिमनुजानातु नो भवान् .. 33..\\ रात्र्यां तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम् . मधुमूलफलोपेतं चित्रकूटं व्रजेति ह .. 34..\\ तत्र कुञ्जरयूथानि मृगयूथानि चाभितः . विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव .. 35..\\ प्रहृष्टकोयष्टिककोकिलस्वनैर् विनादितं तं वसुधाधरं शिवम् . मृगैश्च मत्तैर्बहुभिश्च कुञ्जरैः सुरम्यमासाद्य समावसाश्रमम् .. 36..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}