\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 5 sandishya रामं नृपतिः श्वोभाविन्यभिषेचने . पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् .. 1..\\ गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन . श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् .. 2..\\ तथेति च स राजानमुक्त्वा वेदविदां वरः . स्वयं वसिष्ठो भगवान्ययौ रामनिवेशनम् .. 3..\\ स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम् . तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः .. 4..\\ तमागतमृषिं रामस्त्वरन्निव ससम्भ्रमः . मानयिष्यन्स मानार्हं निश्चक्राम निवेशनात् .. 5..\\ अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः . ततोऽवतारयामास परिगृह्य रथात्स्वयम् .. 6..\\ स चैनं प्रश्रितं दृष्ट्वा सम्भाष्याभिप्रसाद्य च . प्रियार्हं हर्षयन्राममित्युवाच पुरोहितः .. 7..\\ प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि . उपवासं भवानद्य करोतु सह सीतया .. 8..\\ प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः . पिता दशरथः प्रीत्या ययातिं नहुषो यथा .. 9..\\ इत्युक्त्वा स तदा राममुपवासं यतव्रतम् . मन्त्रवत्कारयामास वैदेह्या सहितं मुनिः .. 10..\\ ततो यथावद्रामेण स राज्ञो गुरुरर्चितः . अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् .. 11..\\ सुहृद्भिस्तत्र रामोऽपि ताननुज्ञाप्य सर्वशः . सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः .. 12..\\ हृष्टनारी नरयुतं रामवेश्म तदा बभौ . यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः .. 13..\\ स राजभवनप्रख्यात्तस्माद्रामनिवेशनात् . निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् .. 14..\\ वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः . बभूवुरभिसम्बाधाः कुतूहलजनैर्वृताः .. 15..\\ जनवृन्दोर्मिसङ्घर्षहर्षस्वनवतस्तदा . बभूव राजमार्गस्य सागरस्येव निस्वनः .. 16..\\ सिक्तसंमृष्टरथ्या हि तदहर्वनमालिनी . आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा .. 17..\\ तदा ह्ययोध्या निलयः सस्त्रीबालाबलो जनः . रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षन्नुदयं रवेः .. 18..\\ प्रजालङ्कारभूतं च जनस्यानन्दवर्धनम् . उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्या महोत्सवम् .. 19..\\ एवं तं जनसम्बाधं राजमार्गं पुरोहितः . व्यूहन्निव जनौघं तं शनै राज कुलं ययौ .. 20..\\ सिताभ्रशिखरप्रख्यं प्रासदमधिरुह्य सः . समियाय नरेन्द्रेण शक्रेणेव बृहस्पतिः .. 21..\\ तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः . पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत् .. 22..\\ गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम् . विवेशान्तःपुरं राजा सिंहो गिरिगुहाम् इव .. 23..\\ तदग्र्यवेषप्रमदाजनाकुलं महेन्द्रवेश्मप्रतिमं निवेशनम् . व्यदीपयंश्चारु विवेश पार्थिवः शशीव तारागणसङ्कुलं नभः .. 24..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}