\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 51 कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह . रामे दक्षिण कूलस्थे जगाम स्वगृहं गुहः .. 1..\\ अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान् . अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः .. 2..\\ स वनानि सुगन्धीनि सरितश्च सरांसि च . पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च .. 3..\\ ततः सायाह्नसमये तृतीयेऽहनि सारथिः . अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह .. 4..\\ स शून्यामिव निःशब्दां दृष्ट्वा परमदुर्मनाः . सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः .. 5..\\ कच्चिन्न सगजा साश्वा सजना सजनाधिपा . राम सन्तापदुःखेन दग्धा शोकाग्निना पुरी . इति चिन्तापरः सूतस्त्वरितः प्रविवेश ह .. 6..\\ सुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशः . क्व राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः .. 7..\\ तेषां शशंस गङ्गायामहमापृच्छ्य राघवम् . अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्मना .. 8..\\ ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः . अहो धिगिति निःश्वस्य हा रामेति च चुक्रुशुः .. 9..\\ शुश्राव च वचस्तेषां वृन्दं वृन्दं च तिष्ठताम् . हताः स्म खलु ये नेह पश्याम इति राघवम् .. 10..\\ दानयज्ञविवाहेषु समाजेषु महत्सु च . न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा .. 11..\\ किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् . इति रामेण नगरं पितृवत्परिपालितम् .. 12..\\ वातायनगतानां च स्त्रीणामन्वन्तरापणम् . रामशोकाभितप्तानां शुश्राव परिदेवनम् .. 13..\\ स राजमार्गमध्येन सुमन्त्रः पिहिताननः . यत्र राजा दशरथस्तदेवोपययौ गृहम् .. 14..\\ सोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च . कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः .. 15..\\ ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः . रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् .. 16..\\ सह रामेण निर्यातो विना राममिहागतः . सूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति .. 17..\\ यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् . आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति .. 18..\\ सत्य रूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन् . प्रदीप्तमिव शोकेन विवेश सहसा गृहम् .. 19..\\ स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुलम् . पुत्रशोकपरिद्यूनमपश्यत्पाण्डरे गृहे .. 20..\\ अभिगम्य तमासीनं नरेन्द्रमभिवाद्य च . सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् .. 21..\\ स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्त चेतनः . मूर्छितो न्यपतद्भूमौ रामशोकाभिपीडितः .. 22..\\ ततोऽन्तःपुरमाविद्धं मूर्छिते पृथिवीपतौ . उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ .. 23..\\ सुमित्रया तु सहिता कौसल्या पतितं पतिम् . उत्थापयामास तदा वचनं चेदमब्रवीत् .. 24..\\ इमं तस्य महाभाग दूतं दुष्करकारिणः . वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे .. 25..\\ अद्येममनयं कृत्वा व्यपत्रपसि राघव . उत्तिष्ठ सुकृतं तेऽस्तु शोके न स्यात्सहायता .. 26..\\ देव यस्या भयाद्रामं नानुपृच्छसि सारथिम् . नेह तिष्ठति कैकेयी विश्रब्धं प्रतिभाष्यताम् .. 27..\\ सा तथोक्त्वा महाराजं कौसल्या शोकलालसा . धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी .. 28..\\ एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि . पतिं चावेक्ष्य ताः सर्वाः सस्वरं रुरुदुः स्त्रियः .. 29..\\ ततस्तमन्तःपुरनादमुत्थितं समीक्ष्य वृद्धास्तरुणाश्च मानवाः . स्त्रियश्च सर्वा रुरुदुः समन्ततः पुरं तदासीत्पुनरेव सङ्कुलम् .. 30..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}