\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 55 वनं गते धर्मपरे रामे रमयतां वरे . कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत् .. 1..\\ यद्यपित्रिषु लोकेषु प्रथितं ते मयद्यशः . सानुक्रोशो वदान्यश्च प्रियवादी च राघवः .. 2..\\ कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया . दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः .. 3..\\ सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता . कथमुष्णं च शीतं च मैथिली प्रसहिष्यते .. 4..\\ भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम् . वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते .. 5..\\ गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता . कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम् .. 6..\\ महेन्द्रध्वजसङ्काशः क्व नु शेते महाभुजः . भुजं परिघसङ्काशमुपधाय महाबलः .. 7..\\ पद्मवर्णं सुकेशान्तं पद्मनिःश्वासमुत्तमम् . कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् .. 8..\\ वज्रसारमयं नूनं हृदयं मे न संशयः . अपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा .. 9..\\ यदि पञ्चदशे वर्षे राघवः पुनरेष्यति . जह्याद्राज्यं च कोशं च भरतेनोपभोक्ष्यते .. 10..\\ एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशां पते . भ्राता ज्येष्ठा वरिष्ठाश्च किमर्थं नावमंस्यते .. 11..\\ न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति . एवमेव नरव्याघ्रः परलीढं न मंस्यते .. 12..\\ हविराज्यं पुरोडाशाः कुशा यूपाश्च खादिराः . नैतानि यातयामानि कुर्वन्ति पुनरध्वरे .. 13..\\ तथा ह्यात्तमिदं राज्यं हृतसारां सुराम् इव . नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम् .. 14..\\ नैवंविधमसत्कारं राघवो मर्षयिष्यति . बलवानिव शार्दूलो बालधेरभिमर्शनम् .. 15..\\ स तादृशः सिंहबलो वृषभाक्षो नरर्षभः . स्वयमेव हतः पित्रा जलजेनात्मजो यथा .. 16..\\ द्विजाति चरितो धर्मः शास्त्रदृष्टः सनातनः . यदि ते धर्मनिरते त्वया पुत्रे विवासिते .. 17..\\ गतिरेवाक्पतिर्नार्या द्वितीया गतिरात्मजः . तृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते .. 18..\\ तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः . न वनं गन्तुमिच्छामि सर्वथा हि हता त्वया .. 19..\\ हतं त्वया राज्यमिदं सराष्ट्रं हतस्तथात्मा सह मन्त्रिभिश् च . हता सपुत्रास्मि हताश्च पौराः सुतश्च भार्या च तव प्रहृष्टौ .. 20..\\ इमां गिरं दारुणशब्दसंश्रितां निशम्य राजापि मुमोह दुःखितः . ततः स शोकं प्रविवेश पार्थिवः स्वदुष्कृतं चापि पुनस्तदास्मरत् .. 21..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}