\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 57 pratibuddho muhurtena शोकोपहतचेतनः . अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत .. 1..\\ रामलक्ष्मणयोश्चैव विवासाद्वासवोपमम् . आविवेशोपसर्गस्तं तमः सूर्यमिवासुरम् .. 2..\\ स राजा रजनीं षष्ठीं रामे प्रव्रजिते वनम् . अर्धरात्रे दशरथः संस्मरन्दुष्कृतं कृतम् . कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत् .. 3..\\ यदाचरति कल्याणि शुभं वा यदि वाशुभम् . तदेव लभते भद्रे कर्ता कर्मजमात्मनः .. 4..\\ गुरु लाघवमर्थानामारम्भे कर्मणां फलम् . दोषं वा यो न जानाति स बाल इति होच्यते .. 5..\\ कश्चिदाम्रवणं छित्त्वा पलाशांश्च निषिञ्चति . पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे .. 6..\\ सोऽहमाम्रवणं छित्त्वा पलाशांश्च न्यषेचयम् . रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः .. 7..\\ लब्धशब्देन कौसल्ये कुमारेण धनुष्मता . कुमारः शब्दवेधीति मया पापमिदं कृतम् . तदिदं मेऽनुसम्प्राप्तं देवि दुःखं स्वयं कृतम् .. 8..\\ संमोहादिह बालेन यथा स्याद्भक्षितं विषम् . एवं ममाप्यविज्ञातं शब्दवेध्यमयं फलम् .. 9..\\ देव्यनूढा त्वमभवो युवराजो भवाम्यहम् . ततः प्रावृडनुप्राप्ता मदकामविवर्धिनी .. 10..\\ उपास्यहि रसान्भौमांस्तप्त्वा च जगदंशुभिः . परेताचरितां भीमां रविराविशते दिशम् .. 11..\\ उष्णमन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः . ततो जहृषिरे सर्वे भेकसारङ्गबर्हिणः .. 12..\\ पतितेनाम्भसा छन्नः पतमानेन चासकृत् . आबभौ मत्तसारङ्गस्तोयराशिरिवाचलः .. 13..\\ तस्मिन्नतिसुखे काले धनुष्मानिषुमान्रथी . व्यायाम कृतसङ्कल्पः सरयूमन्वगां नदीम् .. 14..\\ निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम् . अन्यं वा श्वापदं कं चिज्जिघांसुरजितेन्द्रियः .. 15..\\ अथान्धकारे त्वश्रौषं जले कुम्भस्य पर्यतः . अचक्षुर्विषये घोषं वारणस्येव नर्दतः .. 16..\\ ततोऽहं शरमुद्धृत्य दीप्तमाशीविषोपमम् . अमुञ्चं निशितं बाणमहमाशीविषोपमम् .. 17..\\ तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः . हा हेति पततस्तोये वागभूत्तत्र मानुषी . कथमस्मद्विधे शस्त्रं निपतेत्तु तपस्विनि .. 18..\\ प्रविविक्तां नदीं रात्रावुदाहारोऽहमागतः . इषुणाभिहतः केन कस्य वा किं कृतं मया .. 19..\\ ऋषेर्हि न्यस्त दण्डस्य वने वन्येन जीवतः . कथं नु शस्त्रेण वधो मद्विधस्य विधीयते .. 20..\\ जटाभारधरस्यैव वल्कलाजिनवाससः . को वधेन ममार्थी स्यात्किं वास्यापकृतं मया .. 21..\\ एवं निष्फलमारब्धं केवलानर्थसंहितम् . न कश्चित्साधु मन्येत यथैव गुरुतल्पगम् .. 22..\\ नेमं तथानुशोचामि जीवितक्षयमात्मनः . मातरं पितरं चोभावनुशोचामि मद्विधे .. 23..\\ तदेतान्मिथुनं वृद्धं चिरकालभृतं मया . मयि पञ्चत्वमापन्ने कां वृत्तिं वर्तयिष्यति .. 24..\\ वृद्धौ च मातापितरावहं चैकेषुणा हतः . केन स्म निहताः सर्वे सुबालेनाकृतात्मना .. 25..\\ तं गिरं करुणां श्रुत्वा मम धर्मानुकाङ्क्षिणः . कराभ्यां सशरं चापं व्यथितस्यापतद्भुवि .. 26..\\ तं देशमहमागम्य दीनसत्त्वः सुदुर्मनाः . अपश्यमिषुणा तीरे सरय्वास्तापसं हतम् .. 27..\\ स मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसं . इत्युवाच वचः क्रूरं दिधक्षन्निव तेजसा .. 28..\\ किं तवापकृतं राजन्वने निवसता मया . जिहीर्षिउरम्भो गुर्वर्थं यदहं taa.ditastvayaa .. 29..\\ एकेन खलु बाणेन मर्मण्यभिहते मयि . द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे .. 30..\\ तौ नूनं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ . चिरमाशाकृतां तृष्णां कष्टां सन्धारयिष्यतः .. 31..\\ न नूनं तपसो वास्ति फलयोगः श्रुतस्य वा . पिता यन्मां न जानाति शयानं पतितं भुवि .. 32..\\ जानन्नपि च किं कुर्यादशक्तिरपरिक्रमः . भिद्यमानमिवाशक्तस्त्रातुमन्यो नगो नगम् .. 33..\\ पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव . न त्वामनुदहेत्क्रुद्धो वनं वह्निरिवैधितः .. 34..\\ इयमेकपदी राजन्यतो मे पितुराश्रमः . तं प्रसादय गत्वा त्वं न त्वां स कुपितः शपेत् .. 35..\\ विशल्यं कुरु मां राजन्मर्म मे निशितः शरः . रुणद्धि मृदु सोत्सेधं तीरमम्बुरयो यथा .. 36..\\ न द्विजातिरहं राजन्मा भूत्ते मनसो व्यथा . शूद्रायामस्मि वैश्येन जातो जनपदाधिप .. 37..\\ इतीव वदतः कृच्छ्राद्बाणाभिहतमर्मणः . तस्य त्वानम्यमानस्य तं बाणमहमुद्धरम् .. 38..\\ जलार्द्रगात्रं तु विलप्य कृच्छान् मर्मव्रणं सन्ततमुच्छसन्तम् . ततः सरय्वां तमहं शयानं समीक्ष्य भद्रे सुभृशं विषण्णः .. 39..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}