\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 58 तदज्ञानान्महत्पापं कृत्वा सङ्कुलितेन्द्रियः . एकस्त्वचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत् .. 1..\\ ततस्तं घटमादय पूर्णं परमवारिणा . आश्रमं तमहं प्राप्य यथाख्यातपथं गतः .. 2..\\ तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ . अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ .. 3..\\ तन्निमित्ताभिरासीनौ कथाभिरपरिक्रमौ . तामाशां मत्कृते हीनावुदासीनावनाथवत् .. 4..\\ पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत . किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय .. 5..\\ यन्निमित्तमिदं तात सलिले क्रीडितं त्वया . उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम् .. 6..\\ यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया . न तन्मनसि कर्तव्यं त्वया तात तपस्विना .. 7..\\ त्वं गतिस्त्वगतीनां च चक्षुस्त्वं हीनचक्षुषाम् . समासक्तास्त्वयि प्राणाः किं चिन्नौ नाभिभाषसे .. 8..\\ मुनिमव्यक्तया वाचा तमहं सज्जमानया . हीनव्यञ्जनया प्रेक्ष्य भीतो भीत इवाब्रुवम् .. 9..\\ मनसः कर्म चेष्टाभिरभिसंस्तभ्य वाग्बलम् . आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम् .. 10..\\ क्षत्रियोऽहं दशरथो नाहं पुत्रो महात्मनः . सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम् .. 11..\\ भगवंश्चापहस्तोऽहं सरयूतीरमागतः . जिघांसुः श्वापदं किं चिन्निपाने वागतं गजम् .. 12..\\ तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः . द्विपोऽयमिति मत्वा हि बाणेनाभिहतो मया .. 13..\\ गत्वा नद्यास्ततस्तीरमपश्यमिषुणा हृदि . विनिर्भिन्नं गतप्राणं शयानं भुवि तापसं .. 14..\\ भगवञ्शब्दमालक्ष्य मया गजजिघांसुना . विसृष्टोऽम्भसि नाराचस्तेन ते निहतः सुतः .. 15..\\ स चोद्धृतेन बाणेन तत्रैव स्वर्गमास्थितः . भगवन्तावुभौ शोचन्नन्धाविति विलप्य च .. 16..\\ अज्ञानाद्भवतः पुत्रः सहसाभिहतो मया . शेषमेवङ्गते यत्स्यात्तत्प्रसीदतु मे मुनिः .. 17..\\ स तच्छ्रुत्वा वचः क्रूरं निःश्वसञ्शोककर्शितः . मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् .. 18..\\ यद्येतदशुभं कर्म न स्म मे कथयेः स्वयम् . फलेन्मूर्धा स्म ते राजन्सद्यः शतसहस्रधा .. 19..\\ क्षत्रियेण वधो राजन्वानप्रस्थे विशेषतः . ज्ञानपूर्वं कृतः स्थानाच्च्यावयेदपि वज्रिणम् .. 20..\\ अज्ञानाद्धि कृतं यस्मादिदं तेनैव जीवसि . अपि ह्यद्य कुलं नस्याद्राघवाणां कुतो भवान् .. 21..\\ नय नौ नृप तं देशमिति मां चाभ्यभाषत . अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम् .. 22..\\ रुधिरेणावसिताङ्गं प्रकीर्णाजिनवाससं . शयानं भुवि निःसंज्ञं धर्मराजवशं गतम् .. 23..\\ अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ . अस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया .. 24..\\ तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ . निपेततुः शरीरेऽस्य पिता चास्येदमब्रवीत् .. 25..\\ न न्वहं ते प्रियः पुत्र मातरं पश्य धार्मिक . किं नु नालिङ्गसे पुत्र सुकुमार वचो वद .. 26..\\ कस्य वापररात्रेऽहं श्रोष्यामि हृदयङ्गमम् . अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषतः .. 27..\\ को मां सन्ध्यामुपास्यैव स्नात्वा हुतहुताशनः . श्लाघयिष्यत्युपासीनः पुत्रशोकभयार्दितम् .. 28..\\ कन्दमूलफलं हृत्वा को मां प्रियमिवातिथिम् . भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम् .. 29..\\ इमामन्धां च वृद्धां च मातरं ते तपस्विनीम् . कथं पुत्र भरिष्यामि कृपणां पुत्रगर्धिनीम् .. 30..\\ तिष्ठ मा मा गमः पुत्र यमस्य सदनं प्रति . श्वो मया सह गन्तासि जनन्या च समेधितः .. 31..\\ उभावपि च शोकार्तावनाथौ कृपणौ वने . क्षिप्रमेव गमिष्यावस्त्वया हीनौ यमक्षयम् .. 32..\\ ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् . क्षमतां धर्मराजो मे बिभृयात्पितरावयम् .. 33..\\ अपापोऽसि यथा पुत्र निहतः पापकर्मणा . तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम् .. 34..\\ यान्ति शूरा गतिं यां च सङ्ग्रामेष्वनिवर्तिनः . हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज .. 35..\\ यां गतिं सगरः शैब्यो दिलीपो जनमेजयः . नहुषो धुन्धुमारश्च प्राप्तास्तां गच्छ पुत्रक .. 36..\\ या गतिः सर्वसाधूनां स्वाध्यायात्पतसश्च या . भूमिदस्याहिताग्नेश्च एकपत्नीव्रतस्य च .. 37..\\ गोसहस्रप्रदातॄणां या या गुरुभृताम् अपि . देहन्यासकृतां या च तां गतिं गच्छ पुत्रक . न हि त्वस्मिन्कुले जातो गच्छत्यकुशलां गतिम् .. 38..\\ एवं स कृपणं तत्र पर्यदेवयतासकृत् . ततोऽस्मै कर्तुमुदकं प्रवृत्तः सह भार्यया .. 39..\\ स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः . आश्वास्य च मुहूर्तं तु पितरौ वाक्यमब्रवीत् .. 40..\\ स्थानमस्मि महत्प्राप्तो भवतोः परिचारणात् . भवन्तावपि च क्षिप्रं मम मूलमुपैष्यतः .. 41..\\ एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता . आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः .. 42..\\ स कृत्वा तूदकं तूर्णं तापसः सह भार्यया . मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् .. 43..\\ अद्यैव जहि मां राजन्मरणे नास्ति मे व्यथा . यच्छरेणैकपुत्रं मां त्वमकार्षीरपुत्रकम् .. 44..\\ त्वया तु यदविज्ञानान्निहतो मे सुतः शुचिः . तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम् .. 45..\\ पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम् . एवं त्वं पुत्रशोकेन राजन्कालं करिष्यसि .. 46..\\ तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः . यदहं पुत्रशोकेन सन्त्यक्ष्याम्यद्य जीवितम् .. 47..\\ यदि मां संस्पृशेद्रामः सकृदद्यालभेत वा . न तन्मे सदृशं देवि यन्मया राघवे कृतम् .. 48..\\ चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते . दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम् .. 49..\\ अतस्तु किं दुःखतरं यदहं जीवितक्षये . न हि पश्यामि धर्मज्ञं रामं सत्यपराक्यमम् .. 50..\\ न ते मनुष्या देवास्ते ये चारुशुभकुण्डलम् . मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः .. 51..\\ पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम् . धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम् .. 52..\\ सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च . सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम् .. 53..\\ निवृत्तवनवासं तमयोध्यां पुनरागतम् . द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा .. 54..\\ अयमात्मभवः शोको मामनाथमचेतनम् . संसादयति वेगेन यथा कूलं नदीरयः .. 55..\\ हा राघव महाबाहो हा ममायास नाशन . राजा दशरथः शोचञ्जीवितान्तमुपागमत् .. 56..\\ तथा तु दीनं कथयन्नराधिपः प्रियस्य पुत्रस्य विवासनातुरः . गतेऽर्धरात्रे भृशदुःखपीडितस् तदा जहौ प्राणमुदारदर्शनः .. 57..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}