\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 6 gate purohite रामः स्नातो नियतमानसः . सह पत्न्या विशालाक्ष्या नारायणमुपागमत् .. 1..\\ प्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा . महते दैवतायाज्यं जुहाव ज्वलितेऽनले .. 2..\\ शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् . ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे .. 3..\\ वाग्यतः सह वैदेह्या भूत्वा नियतमानसः . श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः .. 4..\\ एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः . अलङ्कारविधिं कृत्स्नं कारयामास वेश्मनः .. 5..\\ तत्र शृण्वन्सुखा वाचः सूतमागधबन्दिनाम् . पूर्वां सन्ध्यामुपासीनो जजाप यतमानसः .. 6..\\ तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् . विमलक्षौमसंवीतो वाचयामास च द्विजान् .. 7..\\ तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा . अयोध्यां पूरयामास तूर्यघोषानुनादितः .. 8..\\ कृतोपवासं तु तदा वैदेह्या सह राघवम् . अयोध्या निलयः श्रुत्वा सर्वः प्रमुदितो जनः .. 9..\\ ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् . प्रभातां रजनीं दृष्ट्वा चक्रे शोभां परां पुनः .. 10..\\ सिताभ्रशिखराभेषु देवतायतनेषु च . चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च .. 11..\\ नानापण्यसमृद्धेषु वणिजामापणेषु च . कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च .. 12..\\ सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च . ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा .. 13..\\ नटनर्तकसङ्घानां गायकानां च गायताम् . मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः .. 14..\\ रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः . रामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च .. 15..\\ बाला अपि क्रीडमाना गृहद्वारेषु सङ्घशः . रामाभिषेकसंयुक्ताश्चक्रुरेव मिथः कथाः .. 16..\\ कृतपुष्पोपहारश्च धूपगन्धाधिवासितः . राजमार्गः कृतः श्रीमान्पौरै रामाभिषेचने .. 17..\\ प्रकाशीकरणार्थं च निशागमनशङ्कया . दीपवृक्षांस्तथा चक्रुरनु रथ्यासु सर्वशः .. 18..\\ अलङ्कारं पुरस्यैवं कृत्वा तत्पुरवासिनः . आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् .. 19..\\ समेत्य सङ्घशः सर्वे चत्वरेषु सभासु च . कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् .. 20..\\ अहो महात्मा राजायमिक्ष्वाकुकुलनन्दनः . ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽह्बिषेक्ष्यति .. 21..\\ सर्वे ह्यनुगृहीताः स्म यन्नो रामो महीपतिः . चिराय भविता गोप्ता दृष्टलोकपरावरः .. 22..\\ अनुद्धतमना विद्वान्धर्मात्मा भ्रातृवत्सलः . यथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः .. 23..\\ चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः . यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् .. 24..\\ एवंविधं कथयतां पौराणां शुश्रुवुस्तदा . दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः .. 25..\\ ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् . रामस्य पूरयामासुः पुरीं जानपदा जनाः .. 26..\\ जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः . पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः .. 27..\\ ततस्तदिन्द्रक्षयसंनिभं पुरं दिदृक्षुभिर्जानपदैरुपागतैः . समन्ततः सस्वनमाकुलं बभौ समुद्रयादोभिरिवार्णवोदकम् .. 28..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}