\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 66 अपश्यंस्तु ततस्तत्र पितरं पितुरालये . जगाम भरतो द्रष्टुं मातरं मातुरालये .. 1..\\ अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् . उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमानसं .. 2..\\ स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् . भरतः प्रेक्ष्य जग्राह जनन्याश्चरणौ शुभौ .. 3..\\ तं मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् . अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे .. 4..\\ अद्य ते कति चिद्रात्र्यश्च्युतस्यार्यकवेश्मनः . अपि नाध्वश्रमः शीघ्रं रथेनापततस्तव .. 5..\\ आर्यकस्ते सुकुशलो युधाजिन्मातुलस्तव . प्रवासाच्च सुखं पुत्र सर्वं मे वक्तुमर्हसि .. 6..\\ एवं पृष्ठस्तु कैकेय्या प्रियं पार्थिवनन्दनः . आचष्ट भरतः सर्वं मात्रे राजीवलोचनः .. 7..\\ अद्य मे सप्तमी रात्रिश्च्युतस्यार्यकवेश्मनः . अम्बायाः कुशली तातो युधाजिन्मातुलश् च मे .. 8..\\ यन्मे धनं च रत्नं च ददौ राजा परन्तपः . परिश्रान्तं पथ्यभवत्ततोऽहं पूर्वमागतः .. 9..\\ राजवाक्यहरैर्दूतैस्त्वर्यमाणोऽहमागतः . यदहं प्रष्टुमिच्छामि तदम्बा वक्तुमर्हसि .. 10..\\ शून्योऽयं शयनीयस्ते पर्यङ्को हेमभूषितः . न चायमिक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मे .. 11..\\ राजा भवति भूयिष्ठ्गमिहाम्बाया निवेशने . तमहं नाद्य पश्यामि द्रष्टुमिच्छन्निहागतः .. 12..\\ पितुर्ग्रहीष्ये चरणौ तं ममाख्याहि पृच्छतः . आहोस्विदम्ब ज्येष्ठायाः कौसल्याया निवेशने .. 13..\\ तं प्रत्युवाच कैकेयी प्रियवद्घोरमप्रियम् . अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता . या गतिः सर्वभूतानां तां गतिं ते पिता गतः .. 14..\\ तच्छ्रुत्वा भरतो वाक्यं धर्माभिजनवाञ्शुचिः . पपात सहसा भूमौ पितृशोकबलार्दितः .. 15..\\ ततः शोकेन संवीतः पितुर्मरणदुःखितः . विललाप महातेजा भ्रान्ताकुलितचेतनः .. 16..\\ एतत्सुरुचिरं भाति पितुर्मे शयनं पुरा . तदिदं न विभात्यद्य विहीनं तेन धीमता .. 17..\\ तमार्तं देवसङ्काशं समीक्ष्य पतितं भुवि . उत्थापयित्वा शोकार्तं वचनं चेदमब्रवीत् .. 18..\\ उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः . त्वद्विधा न हि शोचन्ति सन्तः सदसि संमताः .. 19..\\ स रुदत्या चिरं कालं भूमौ विपरिवृत्य च . जननीं प्रत्युवाचेदं शोकैर्बहुभिरावृतः .. 20..\\ अभिषेक्ष्यति रामं तु राजा यज्ञं नु यक्ष्यति . इत्यहं कृतसङ्कल्पो हृष्टो यात्रामयासिषम् .. 21..\\ तदिदं ह्यन्यथा भूतं व्यवदीर्णं मनो मम . पितरं यो न पश्यामि नित्यं प्रियहिते रतम् .. 22..\\ अम्ब केनात्यगाद्राजा व्याधिना मय्यनागते . धन्या रामादयः सर्वे यैः पिता संस्कृतः स्वयम् .. 23..\\ न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान् . उपजिघ्रेद्धि मां मूर्ध्नि तातः संनम्य सत्वरम् .. 24..\\ क्व स पाणिः सुखस्पर्शस्तातस्याक्लिष्टकर्मणः . येन मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति .. 25..\\ यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि धीमतः . तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्ट कर्मणः .. 26..\\ पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः . तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर्मम .. 27..\\ आर्ये किमब्रवीद्राजा पिता मे सत्यविक्रमः . पश्चिमं साधुसन्देशमिच्छामि श्रोतुमात्मनः .. 28..\\ इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत् . रामेति राजा विलपन्हा सीते लक्ष्मणेति च . स महात्मा परं लोकं गतो गतिमतां वरः .. 29..\\ इमां तु पश्चिमां वाचं व्याजहार पिता तव . काल धर्मपरिक्षिप्तः पाशैरिव महागजः .. 30..\\ सिद्धार्थास्तु नरा राममागतं सीतया सह . लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम् .. 31..\\ तच्छ्रुत्वा विषसादैव द्वितीया प्रियशंसनात् . विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम् .. 32..\\ क्व चेदानीं स धर्मात्मा कौसल्यानन्दवर्धनः . लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः .. 33..\\ तथा पृष्टा यथातत्त्वमाख्यातुमुपचक्रमे . मातास्य युगपद्वाक्यं विप्रियं प्रियशङ्कया .. 34..\\ स हि राजसुतः पुत्र चीरवासा महावनम् . दण्डकान्सह वैदेह्या लक्ष्मणानुचरो गतः .. 35..\\ तच्छ्रुत्वा भरतस्त्रस्तो भ्रातुश्चारित्रशङ्कया . स्वस्य वंशस्य माहात्म्यात्प्रष्टुं समुपचक्रमे .. 36..\\ कच्चिन्न ब्राह्मणवधं हृतं रामेण कस्य चित् . कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः .. 37..\\ कच्चिन्न परदारान्वा राजपुत्रोऽभिमन्यते . कस्मात्स दण्डकारण्ये भ्रूणहेव विवासितः .. 38..\\ अथास्य चपला माता तत्स्वकर्म यथातथम् . तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे .. 39..\\ न ब्राह्मण धनं किञ्चिद्धृतं रामेण कस्य चित् . कश्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः . न रामः परदारांश्च चक्षुर्भ्यामपि पश्यति .. 40..\\ मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् . याचितस्ते पिता राज्यं रामस्य च विवासनम् .. 41..\\ स स्ववृत्तिं समास्थाय पिता ते तत्तथाकरोत् . रामश्च सहसौमित्रिः प्रेषितः सह सीतया .. 42..\\ तमपश्यन्प्रियं पुत्रं महीपालो महायशाः . पुत्रशोकपरिद्यूनः पञ्चत्वमुपपेदिवान् .. 43..\\ त्वया त्विदानीं धर्मज्ञ राजत्वमवलम्ब्यताम् . त्वत्कृते हि मया सर्वमिदमेवंविधं कृतम् .. 44..\\ तत्पुत्र शीघ्रं विधिना विधिज्ञैर् वसिष्ठमुख्यैः सहितो द्विजेन्द्रैः . सङ्काल्य राजानमदीनसत्त्वम् आत्मानमुर्व्यामभिषेचयस्व .. 45..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}