\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 69 tathaiva kroshatastasya bharatasya महात्मनः . कौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत् .. 1..\\ आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः . तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम् .. 2..\\ एवमुक्त्वा सुमित्रां सा विवर्णा मलिनाम्बरा . प्रतस्थे भरतो यत्र वेपमाना विचेतना .. 3..\\ स तु रामानुजश्चापि शत्रुघ्नसहितस्तदा . प्रतस्थे भरतो यत्र कौसल्याया निवेशनम् .. 4..\\ ततः शत्रुघ्न भरतौ कौसल्यां प्रेक्ष्य दुःखितौ . पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतनाम् .. 5..\\ भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता . इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम् . सम्प्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा .. 6..\\ प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् . कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी .. 7..\\ क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति . हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः .. 8..\\ अथ वा स्वयमेवाहं सुमित्रानुचरा सुखम् . अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः .. 9..\\ कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि . यत्रासौ पुरुषव्याघ्रस्तप्यते मे तपः सुतः .. 10..\\ इदं हि तव विस्तीर्णं धनधान्यसमाचितम् . हस्त्यश्वरथसम्पूर्णं राज्यं निर्यातितं तया .. 11..\\ एवं विलपमानां तां भरतः प्राञ्जलिस्तदा . कौसल्यां प्रत्युवाचेदं शोकैर्बहुभिरावृताम् .. 12..\\ आर्ये कस्मादजानन्तं गर्हसे मामकिल्बिषम् . विपुलां च मम प्रीतिं स्थिरां जानासि राघवे .. 13..\\ कृता शास्त्रानुगा बुद्धिर्मा भूत्तस्य कदा चन . सत्यसन्धः सतां श्रेष्ठो यस्यार्योऽनुमते गतः .. 14..\\ प्रैष्यं पापीयसां यातु सूर्यं च प्रति मेहतु . हन्तु पादेन गां सुप्तां यस्यार्योऽनुमते गतः .. 15..\\ कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम् . अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः .. 16..\\ परिपालयमानस्य राज्ञो भूतानि पुत्रवत् . ततस्तु द्रुह्यतां पापं यस्यार्योऽनुमते गतः .. 17..\\ बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः . अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः .. 18..\\ संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम् . तां विप्रलपतां पापं यस्यार्योऽनुमते गतः .. 19..\\ हस्त्यश्वरथसम्बाधे युद्धे शस्त्रसमाकुले . मा स्म कार्षीत्सतां धर्मं यस्यार्योऽनुमते गतः .. 20..\\ उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता . स नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः .. 21..\\ पायसं कृसरं छागं वृथा सोऽश्नातु निर्घृणः . गुरूंश्चाप्यवजानातु यस्यार्योऽनुमते गतः .. 22..\\ पुत्रैर्दारैश्च भृत्यैश्च स्वगृहे परिवारितः . स एको मृष्टमश्नातु यस्यार्योऽनुमते गतः .. 23..\\ राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते . भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम् .. 24..\\ उभे सन्ध्ये शयानस्य यत्पापं परिकल्प्यते . तच्च पापं भवेत्तस्य यस्यार्योऽनुमते गतः .. 25..\\ यदग्निदायके पापं यत्पापं गुरुतल्पगे . मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम् .. 26..\\ देवतानां पितॄणां च माता पित्रोस्तथैव च . मा स्म कार्षीत्स शुश्रूषां यस्यार्योऽनुमते गतः .. 27..\\ सतां लोकात्सतां कीर्त्याः सज्जुष्टात्कर्मणस्तथा . भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः .. 28..\\ विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः . एवमाश्वसयन्नेव दुःखार्तो निपपात ह .. 29..\\ तथा तु शपथैः कष्टैः शपमानमचेतनम् . भरतं शोकसन्तप्तं कौसल्या वाक्यमब्रवीत् .. 30..\\ मम दुःखमिदं पुत्र भूयः समुपजायते . शपथैः शपमानो हि प्राणानुपरुणत्सि मे .. 31..\\ दिष्ट्या न चलितो धर्मादात्मा ते सहलक्ष्मणः . वत्स सत्यप्रतिज्ञो मे सतां लोकानवाप्स्यसि .. 32..\\ एवं विलपमानस्य दुःखार्तस्य महात्मनः . मोहाच्च शोकसंरोधाद्बभूव लुलितं मनः .. 33..\\ लालप्यमानस्य विचेतनस्य प्रनष्टबुद्धेः पतितस्य भूमौ . मुहुर्मुहुर्निःश्वसतश्च दीर्घं सा तस्य शोकेन जगाम रात्रिः .. 34..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}