\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 70 तमेवं शोकसन्तप्तं भरतं केकयीसुतम् . उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः .. 1..\\ अलं शोकेन भद्रं ते राजपुत्र महायशः . प्राप्तकालं नरपतेः कुरु संयानमुत्तरम् .. 2..\\ वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः . प्रेतकार्याणि सर्वाणि कारयामास धर्मवित् .. 3..\\ उद्धृतं तैलसङ्क्लेदात्स तु भूमौ निवेशितम् . आपीतवर्णवदनं प्रसुप्तमिव भूमिपम् .. 4..\\ निवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते . ततो दशरथं पुत्रो विललाप सुदुःखितः .. 5..\\ किं ते व्यवसितं राजन्प्रोषिते मय्यनागते . विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् .. 6..\\ क्व यास्यसि महाराज हित्वेमं दुःखितं जनम् . हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा .. 7..\\ योगक्षेमं तु ते राजन्कोऽस्मिन्कल्पयिता पुरे . त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते .. 8..\\ विधवा पृथिवी राजंस्त्वया हीना न राजते . हीनचन्द्रेव रजनी नगरी प्रतिभाति माम् .. 9..\\ एवं विलपमानं तं भरतं दीनमानसं . अब्रवीद्वचनं भूयो वसिष्ठस्तु महानृषिः .. 10..\\ प्रेतकार्याणि यान्यस्य कर्तव्यानि विशाम्पतेः . तान्यव्यग्रं महाबाहो क्रियतामविचारितम् .. 11..\\ तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् . ऋत्विक्पुरोहिताचार्यांस्त्वरयामास सर्वशः .. 12..\\ ये त्वग्रतो नरेन्द्रस्य अग्न्यगाराद्बहिष्कृताः . ऋत्विग्भिर्याजकैश्चैव ते ह्रियन्ते यथाविधि .. 13..\\ शिबिलायामथारोप्य राजानं गतचेतनम् . बाष्पकण्ठा विमनसस्तमूहुः परिचारकाः .. 14..\\ हिरण्यं च सुवर्णं च वासांसि विविधानि च . प्रकिरन्तो जना मार्गं नृपतेरग्रतो ययुः .. 15..\\ चन्दनागुरुनिर्यासान्सरलं पद्मकं तथा . देवदारूणि चाहृत्य चितां चक्रुस्तथापरे .. 16..\\ गन्धानुच्चावचांश्चान्यांस्तत्र दत्त्वाथ भूमिपम् . ततः संवेशयामासुश्चितामध्ये तमृत्विजः .. 17..\\ तथा हुताशनं हुत्वा जेपुस्तस्य तदर्त्विजः . जगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः .. 18..\\ शिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः . नगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तदा .. 19..\\ प्रसव्यं चापि तं चक्रुरृत्विजोऽग्निचितं नृपम् . स्त्रियश्च शोकसन्तप्ताः कौसल्या प्रमुखास्तदा .. 20..\\ क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे . आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः .. 21..\\ ततो रुदन्त्यो विवशा विलप्य च पुनः पुनः . यानेभ्यः सरयूतीरमवतेरुर्वराङ्गनाः .. 22..\\ कृतोदकं ते भरतेन सार्धं नृपाङ्गना मन्त्रिपुरोहिताश् च . पुरं प्रविश्याश्रुपरीतनेत्रा भूमौ दशाहं व्यनयन्त दुःखम् .. 23..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}