\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 71 tato दशाहेऽतिगते कृतशौचो नृपात्मजः . द्वादशेऽहनि सम्प्राप्ते श्राद्धकर्माण्यकारयत् .. 1..\\ ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम् . बास्तिकं बहुशुक्लं च गाश्चापि शतशस्तथा .. 2..\\ दासीदासं च यानं च वेश्मानि सुमहान्ति च . ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौर्ध्वदैहिकम् .. 3..\\ ततः प्रभातसमये दिवसेऽथ त्रयोदशे . विललाप महाबाहुर्भरतः शोकमूर्छितः .. 4..\\ शब्दापिहितकण्ठश्च शोधनार्थमुपागतः . चितामूले पितुर्वाक्यमिदमाह सुदुःखितः .. 5..\\ तात यस्मिन्निषृष्टोऽहं त्वया भ्रातरि राघवे . तस्मिन्वनं प्रव्रजिते शून्ये त्यक्तोऽस्म्यहं त्वया .. 6..\\ यथागतिरनाथायाः पुत्रः प्रव्राजितो वनम् . तामम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप .. 7..\\ दृष्ट्वा भस्मारुणं तच्च दग्धास्थिस्थानमण्डलम् . पितुः शरीर निर्वाणं निष्टनन्विषसाद ह .. 8..\\ स तु दृष्ट्वा रुदन्दीनः पपात धरणीतले . उत्थाप्यमानः शक्रस्य यन्त्र ध्वज इव च्युतः .. 9..\\ अभिपेतुस्ततः सर्वे तस्यामात्याः शुचिव्रतम् . अन्तकाले निपतितं ययातिमृषयो यथा .. 10..\\ शत्रुघ्नश्चापि भरतं दृष्ट्वा शोकपरिप्लुतम् . विसंज्ञो न्यपतद्भूमौ भूमिपालमनुस्मरन् .. 11..\\ उन्मत्त इव निश्चेता विललाप सुदुःखितः . स्मृत्वा पितुर्गुणाङ्गानि तानि तानि तदा तदा .. 12..\\ मन्थरा प्रभवस्तीव्रः कैकेयीग्राहसङ्कुलः . वरदानमयोऽक्षोभ्योऽमज्जयच्छोकसागरः .. 13..\\ सुकुमारं च बालं च सततं लालितं त्वया . क्व तात भरतं हित्वा विलपन्तं गतो भवान् .. 14..\\ ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च . प्रवारयसि नः सर्वांस्तन्नः कोऽद्य करिष्यति .. 15..\\ अवदारण काले तु पृथिवी नावदीर्यते . विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना .. 16..\\ पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते . किं मे जीवित सामर्थ्यं प्रवेक्ष्यामि हुताशनम् .. 17..\\ हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकुपालिताम् . अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् .. 18..\\ तयोर्विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् . भृशमार्ततरा भूयः सर्व एवानुगामिनः .. 19..\\ ततो विषण्णौ श्रान्तौ च शत्रुघ्न भरतावुभौ . धरण्यां संव्यचेष्टेतां भग्नशृङ्गाविवर्षभौ .. 20..\\ ततः प्रकृतिमान्वैद्यः पितुरेषां पुरोहितः . वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच ह .. 21..\\ त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः . तेषु चापरिहार्येषु नैवं भवितुमर्हति .. 22..\\ सुमन्त्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य च . श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ .. 23..\\ उत्थितौ तौ नरव्याघ्रौ प्रकाशेते यशस्विनौ . वर्षातपपरिक्लिन्नौ पृथगिन्द्रध्वजाविव .. 24..\\ अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ . अमात्यास्त्वरयन्ति स्म तनयौ चापराः क्रियाः .. 25..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}