\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 73 ततः प्रभातसमये दिवसेऽथ चतुर्दशे . समेत्य राजकर्तारो भरतं वाक्यमब्रुवन् .. 1..\\ गतो दशरथः स्वर्गं यो नो गुरुतरो गुरुः . रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम् .. 2..\\ त्वमद्य भव नो राजा राजपुत्र महायशः . सङ्गत्या नापराध्नोति राज्यमेतदनायकम् .. 3..\\ आभिषेचनिकं सर्वमिदमादाय राघव . प्रतीक्षते त्वां स्वजनः श्रेणयश्च नृपात्मज .. 4..\\ राज्यं गृहाण भरत पितृपैतामहं महत् . अभिषेचय चात्मानं पाहि चास्मान्नरर्षभ .. 5..\\ आभिषेचनिकं भाण्डं कृत्वा सर्वं प्रदक्षिणम् . भरतस्तं जनं सर्वं प्रत्युवाच धृतव्रतः .. 6..\\ ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः . नैवं भवन्तो मां वक्तुमर्हन्ति कुशला जनाः .. 7..\\ रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः . अहं त्वरण्ये वत्स्यामि वर्षाणि नव पञ्च च .. 8..\\ युज्यतां महती सेना चतुरङ्गमहाबला . आनयिष्याम्यहं ज्येष्ठं भ्रातरं राघवं वनात् .. 9..\\ आभिषेचनिकं चैव सर्वमेतदुपस्कृतम् . पुरस्कृत्य गमिष्यामि रामहेतोर्वनं प्रति .. 10..\\ तत्रैव तं नरव्याघ्रमभिषिच्य पुरस्कृतम् . आनेष्यामि तु वै रामं हव्यवाहमिवाध्वरात् .. 11..\\ न सकामा करिष्यामि स्वमिमां मातृगन्धिनीम् . वने वत्स्याम्यहं दुर्गे रामो राजा भविष्यति .. 12..\\ क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि च . रक्षिणश्चानुसंयान्तु पथि दुर्गविचारकाः .. 13..\\ एवं सम्भाषमाणं तं रामहेतोर्नृपात्मजम् . प्रत्युवाच जनः सर्वः श्रीमद्वाक्यमनुत्तमम् .. 14..\\ एवं ते भाषमाणस्य पद्मा श्रीरुपतिष्ठताम् . यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि .. 15..\\ अनुत्तमं तद्वचनं नृपात्मज प्रभाषितं संश्रवणे निशम्य च . प्रहर्षजास्तं प्रति बाष्पबिन्दवो निपेतुरार्यानननेत्रसम्भवाः .. 16..\\ ऊचुस्ते वचनमिदं निशम्य हृष्टाः सामात्याः सपरिषदो वियातशोकाः . पन्थानं नरवरभक्तिमाञ्जनश् च व्यादिष्टस्तव वचनाच्च शिल्पिवर्गः .. 17..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}