\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 76 तामार्यगणसम्पूर्णां भरतः प्रग्रहां सभाम् . ददर्श बुद्धिसम्पन्नः पूर्णचन्द्रां निशाम् इव .. 1..\\ आसनानि यथान्यायमार्याणां विशतां तदा . अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी .. 2..\\ राज्ञस्तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् . इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत् .. 3..\\ तात राजा दशरथः स्वर्गतो धर्ममाचरन् . धन धान्यवतीं स्फीतां प्रदाय पृथिवीं तव .. 4..\\ रामस्तथा सत्यधृतिः सतां धर्ममनुस्मरन् . नाजहात्पितुरादेशं शशी ज्योत्स्नामिवोदितः .. 5..\\ पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम् . तद्भुङ्क्ष्व मुदितामात्यः क्षिप्रमेवाभिषेचय .. 6..\\ उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केवलाः . कोट्यापरान्ताः सामुद्रा रत्नान्यभिहरन्तु ते .. 7..\\ तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः . जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया .. 8..\\ स बाष्पकलया वाचा कलहंसस्वरो युवा . विललाप सभामध्ये जगर्हे च पुरोहितम् .. 9..\\ चरितब्रह्मचर्यस्य विद्या स्नातस्य धीमतः . धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत् .. 10..\\ कथं दशरथाज्जातो भवेद्राज्यापहारकः . राज्यं चाहं च रामस्य धर्मं वक्तुमिहार्हसि .. 11..\\ ज्येष्ठः श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः . लब्धुमर्हति काकुत्स्थो राज्यं दशरथो यथा .. 12..\\ अनार्यजुष्टमस्वर्ग्यं कुर्यां पापमहं यदि . इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः .. 13..\\ यद्धि मात्रा कृतं पापं नाहं तदभिरोचये . इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः .. 14..\\ राममेवानुगच्छामि स राजा द्विपदां वरः . त्रयाणामपि लोकानां राघवो राज्यमर्हति .. 15..\\ तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः . हर्षान्मुमुचुरश्रूणि रामे निहितचेतसः .. 16..\\ यदि त्वार्यं न शक्ष्यामि विनिवर्तयितुं वनात् . वने तत्रैव वत्स्यामि यथार्यो लक्ष्मणस्तथा .. 17..\\ सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात् . समक्षमार्य मिश्राणां साधूनां गुणवर्तिनाम् .. 18..\\ एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः . समीपस्थमुवाचेदं सुमन्त्रं मन्त्रकोविदम् .. 19..\\ तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शासनात् . यात्रामाज्ञापय क्षिप्रं बलं चैव समानय .. 20..\\ एवमुक्तः सुमन्त्रस्तु भरतेन महात्मना . प्रहृष्टः सोऽदिशत्सर्वं यथा सन्दिष्टमिष्टवत् .. 21..\\ ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च . श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने .. 22..\\ ततो योधाङ्गनाः सर्वा भर्तॄन्सर्वान्गृहेगृहे . यात्रा गमनमाज्ञाय त्वरयन्ति स्म हर्षिताः .. 23..\\ ते हयैर्गोरथैः शीघ्रैः स्यन्दनैश्च मनोजवैः . सह योधैर्बलाध्यक्षा बलं सर्वमचोदयन् .. 24..\\ सज्जं तु तद्बलं दृष्ट्वा भरतो गुरुसंनिधौ . रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतोऽब्रवीत् .. 25..\\ भरतस्य तु तस्याज्ञां प्रतिगृह्य प्रहर्षितः . रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः .. 26..\\ स राघवः सत्यधृतिः प्रतापवान् ब्रुवन्सुयुक्तं दृढसत्यविक्रमः . गुरुं महारण्यगतं यशस्विनं प्रसादयिष्यन्भरतोऽब्रवीत्तदा .. 27..\\ तूण समुत्थाय सुमन्त्र गच्छ बलस्य योगाय बलप्रधानान् . आनेतुमिच्छामि हि तं वनस्थं प्रसाद्य रामं जगतो हिताय .. 28..\\ स सूतपुत्रो भरतेन सम्यग् आज्ञापितः सम्परिपूर्णकामः . शशास सर्वान्प्रकृतिप्रधानान् बलस्य मुख्यांश्च सुहृज्जनं च .. 29..\\ ततः समुत्थाय कुले कुले ते राजन्यवैश्या वृषलाश्च विप्राः . अयूयुजन्नुष्ट्ररथान्खरांश् च नागान्हयांश्चैव कुलप्रसूतान् .. 30..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}