\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 79 evamuktastu bharato निषादाधिपतिं गुहम् . प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम् .. 1..\\ ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे . यो मे त्वमीदृशीं सेनाम् एकोऽभ्यर्चितुमिच्छसि .. 2..\\ इत्युक्त्वा तु महातेजा गुहं वचनमुत्तमम् . अब्रवीद्भरतः श्रीमान्निषादाधिपतिं पुनः .. 3..\\ कतरेण गमिष्यामि भरद्वाजाश्रमं गुह . गहनोऽयं भृशं देशो गङ्गानूपो दुरत्ययः .. 4..\\ तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः . अब्रवीत्प्राञ्जलिर्वाक्यं गुहो गहनगोचरः .. 5..\\ दाशास्त्वनुगमिष्यन्ति धन्विनः सुसमाहिताः . अहं चानुगमिष्यामि राजपुत्र महायशः .. 6..\\ कच्चिन्न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः . इयं ते महती सेना शङ्कां जनयतीव मे .. 7..\\ तमेवमभिभाषन्तमाकाश इव निर्मलः . भरतः श्लक्ष्णया वाचा गुहं वचनमब्रवीत् .. 8..\\ मा भूत्स कालो यत्कष्टं न मां शङ्कितुमर्हसि . राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मम .. 9..\\ तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम् . बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते .. 10..\\ स तु संहृष्टवदनः श्रुत्वा भरतभाषितम् . पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः .. 11..\\ धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले . अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि .. 12..\\ शाश्वती खलु ते कीर्तिर्लोकाननुचरिष्यति . यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि .. 13..\\ एवं सम्भाषमाणस्य गुहस्य भरतं तदा . बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत .. 14..\\ संनिवेश्य स तां सेनां गुहेन परितोषितः . शत्रुघ्नेन सह श्रीमाञ्शयनं पुनरागमत् .. 15..\\ रामचिन्तामयः शोको भरतस्य महात्मनः . उपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः .. 16..\\ अन्तर्दाहेन दहनः सन्तापयति राघवम् . वनदाहाभिसन्तप्तं गूढोऽग्निरिव पादपम् .. 17..\\ प्रस्रुतः सर्वगात्रेभ्यः स्वेदः शोकाग्निसम्भवः . यथा सूर्यांशुसन्तप्तो हिमवान्प्रस्रुतो हिमम् .. 18..\\ ध्याननिर्दरशैलेन विनिःश्वसितधातुना . दैन्यपादपसङ्घेन शोकायासाधिशृङ्गिणा .. 19..\\ प्रमोहानन्तसत्त्वेन सन्तापौषधिवेणुना . आक्रान्तो दुःखशैलेन महता कैकयीसुतः .. 20..\\ गुहेन सार्धं भरतः समागतो महानुभावः सजनः समाहितः . सुदुर्मनास्तं भरतं तदा पुनर् गुहः समाश्वासयदग्रजं prati .. 21..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}