\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 8 मन्थरा त्वभ्यसूय्यैनामुत्सृज्याभरणं च तत् . उवाचेदं ततो वाक्यं कोपदुःखसमन्विता .. 1..\\ हर्षं किमिदमस्थाने कृतवत्यसि बालिशे . शोकसागरमध्यस्थमात्मानं नावबुध्यसे .. 2..\\ सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते . यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः .. 3..\\ प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् . उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः .. 4..\\ हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः . अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये .. 5..\\ तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः . रामस्यैव गुणान्देवी कैकेयी प्रशशंस ह .. 6..\\ धर्मज्ञो गुरुभिर्दान्तः कृतज्ञः सत्यवाक्षुचिः . रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति .. 7..\\ भ्रातॄन्भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यति . सन्तप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् .. 8..\\ भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् . पितृपैतामहं राज्यमवाप्स्यति नरर्षभः .. 9..\\ सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे . भविष्यति च कल्याणे किमर्थं परितप्यसे . कौसल्यातोऽतिरिक्तं च स तु शुश्रूषते हि माम् .. 10..\\ कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता . दीर्घमुष्णं विनिःश्वस्य कैकेयीमिदमब्रवीत् .. 11..\\ अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे . शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे .. 12..\\ भविता राघवो राजा राघवस्य च यः सुतः . राजवंशात्तु भरतः कैकेयि परिहास्यते .. 13..\\ न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि . स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् .. 14..\\ तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः . स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि .. 15..\\ असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति . अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले .. 16..\\ साहं त्वदर्थे सम्प्राप्ता त्वं तु मां नावबुध्यसे . सपत्निवृद्धौ या मे त्वं प्रदेयं दातुमिच्छसि .. 17..\\ ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् . देशान्तरं नाययित्वा लोकान्तरमथापि वा .. 18..\\ बाल एव हि मातुल्यं भरतो नायितस्त्वया . संनिकर्षाच्च सौहार्दं जायते स्थावरेष्वपि .. 19..\\ गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः . अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् .. 20..\\ तस्मान्न लक्ष्मणे रामः पापं किं चित्करिष्यति . रामस्तु भरते पापं कुर्यादिति न संशयः .. 21..\\ तस्माद्राजगृहादेव वनं गच्छतु ते सुतः . एतद्धि रोचते मह्यं भृशं चापि हितं तव .. 22..\\ एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति . यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यति .. 23..\\ स ते सुखोचितो बालो रामस्य सहजो रिपुः . समृधार्थस्य नष्टार्थो जीविष्यति कथं वशे .. 24..\\ अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् . प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि .. 25..\\ दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया . राममाता सपत्नी ते कथं वैरं न यातयेत् .. 26..\\ यदा हि रामः पृथिवीमवाप्स्यति ध्रुवं प्रनष्टो भरतो भविष्यति . अतो हि सञ्चिन्तय राज्यमात्मजे परस्य चाद्यैव विवास कारणम् .. 27..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}