\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 81 guhasya वचनं श्रुत्वा भरतो भृशमप्रियम् . ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् .. 1..\\ सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः . पुण्डरीक विशालाक्षस्तरुणः प्रियदर्शनः .. 2..\\ प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः . पपात सहसा तोत्रैर्हृदि विद्ध इव द्विपः .. 3..\\ तदवस्थं तु भरतं शत्रुघ्नोऽनन्तर स्थितः . परिष्वज्य रुरोदोच्चैर्विसंज्ञः शोककर्शितः .. 4..\\ ततः सर्वाः समापेतुर्मातरो भरतस्य ताः . उपवास कृशा दीना भर्तृव्यसनकर्शिताः .. 5..\\ ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् . कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे .. 6..\\ वत्सला स्वं यथा वत्समुपगूह्य तपस्विनी . परिपप्रच्छ भरतं रुदन्ती शोकलालसा .. 7..\\ पुत्रव्याधिर्न ते कच्चिच्छरीरं परिबाधते . अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम् .. 8..\\ त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते . वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः .. 9..\\ कच्चिन्न लक्ष्मणे पुत्र श्रुतं ते किं चिदप्रियम् . पुत्र वा ह्येकपुत्रायाः सहभार्ये वनं गते .. 10..\\ स मुहूर्तं समाश्वस्य रुदन्नेव महायशाः . कौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत् .. 11..\\ भ्राता मे क्वावसद्रात्रिं क्व सीता क्व च लक्ष्मणः . अस्वपच्छयने कस्मिन्किं भुक्त्वा गुह शंस मे .. 12..\\ सोऽब्रवीद्भरतं पृष्टो निषादाधिपतिर्गुहः . यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ .. 13..\\ अन्नमुच्चावचं भक्ष्याः फलानि विविधानि च . रामायाभ्यवहारार्थं बहुचोपहृतं मया .. 14..\\ तत्सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः . न हि तत्प्रत्यगृह्णात्स क्षत्रधर्ममनुस्मरन् .. 15..\\ न ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा . इति तेन वयं राजन्ननुनीता महात्मना .. 16..\\ लक्ष्मणेन समानीतं पीत्वा वारि महायशाः . औपवास्यं तदाकार्षीद्राघवः सह सीतया .. 17..\\ ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा . वाग्यतास्ते त्रयः सन्ध्यामुपासत समाहिताः .. 18..\\ सौमित्रिस्तु ततः पश्चादकरोत्स्वास्तरं शुभम् . स्वयमानीय बर्हींषि क्षिप्रं राघव कारणात् .. 19..\\ तस्मिन्समाविशद्रामः स्वास्तरे सह सीतया . प्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः .. 20..\\ एतत्तदिङ्गुदीमूलमिदमेव च तत्तृणम् . यस्मिन्रामश्च सीता च रात्रिं तां शयितावुभौ .. 21..\\ नियम्य पृष्ठे तु तलाङ्गुलित्रवाञ् शरैः सुपूर्णाविषुधी परन्तपः . महद्धनुः सज्यमुपोह्य लक्ष्मणो निशामतिष्ठत्परितोऽस्य केवलम् .. 22..\\ ततस्त्वहं चोत्तमबाणचापधृक् स्थितोऽभवं तत्र स यत्र लक्ष्मणः . अतन्द्रिभिर्ज्ञातिभिरात्तकार्मुकैर् महेन्द्रकल्पं परिपालयंस्तदा .. 23..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}