\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 83 व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः . भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् .. 1..\\ शत्रुघोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् . शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् .. 2..\\ जागर्मि नाहं स्वपिमि तथैवार्यं विचिन्तयन् . इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोऽपि प्रचोदितः .. 3..\\ इति संवदतोरेवमन्योन्यं नरसिंहयोः . आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत् .. 4..\\ कच्चित्सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम् . कच्चिच्च सह सैन्यस्य तव सर्वमनामयम् .. 5..\\ गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् . रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत् .. 6..\\ सुखा नः शर्वरी राजन्पूजिताश्चापि ते वयम् . गङ्गां तु नौभिर्बह्वीभिर्दाशाः सन्तारयन्तु नः .. 7..\\ ततो गुहः सन्त्वरितः श्रुत्वा भरतशासनम् . प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् .. 8..\\ उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु हि वः सदा . नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् .. 9..\\ ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् . पञ्च नावां शतान्येव समानिन्युः समन्ततः .. 10..\\ अन्याः स्वस्तिकविज्ञेया महाघण्डा धरा वराः . शोभमानाः पताकिन्यो युक्तवाताः सुसंहताः .. 11..\\ ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् . सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् .. 12..\\ तामारुरोह भरतः शत्रुघ्नश्च महाबलः . कौसल्या च सुमित्रा च याश्चान्या राजयोषितः .. 13..\\ पुरोहितश्च तत्पूर्वं गुरवे ब्राह्मणाश् च ये . अनन्तरं राजदारास्तथैव शकटापणाः .. 14..\\ आवासमादीपयतां तीर्थं चाप्यवगाहताम् . भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् .. 15..\\ पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः . वहन्त्यो जनमारूढं तदा सम्पेतुराशुगाः .. 16..\\ नारीणामभिपूर्णास्तु काश्चित्काश्चित्तु वाजिनाम् . कश्चित्तत्र वहन्ति स्म यानयुग्यं महाधनम् .. 17..\\ ताः स्म गत्वा परं तीरमवरोप्य च तं जनम् . निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः .. 18..\\ सवैजयन्तास्तु गजा गजारोहैः प्रचोदिताः . तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः .. 19..\\ नावश्चारुरुहुस्त्वन्ये प्लवैस्तेरुस्तथापरे . अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः .. 20..\\ सा पुण्या ध्वजिनी गङ्गां दाशैः सन्तारिता स्वयम् . मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम् .. 21..\\ आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् . द्रष्टुं भरद्वाजमृषिप्रवर्यम् ऋत्विग्वृतः सन्भरतः pratasthe .. 22..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}