\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 84 भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः . बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः .. 1..\\ पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः . वसानो वाससी क्षौमे पुरोधाय पुरोहितम् .. 2..\\ ततः सन्दर्शने तस्य भरद्वाजस्य राघवः . मन्त्रिणस्तानवस्थाप्य जगामानु पुरोहितम् .. 3..\\ वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः . सञ्चचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन् .. 4..\\ समागम्य वसिष्ठेन भरतेनाभिवादितः . अबुध्यत महातेजाः सुतं दशरथस्य तम् .. 5..\\ ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात्फलानि च . आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले .. 6..\\ अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु . जानन्दशरथं वृत्तं न राजानमुदाहरत् .. 7..\\ वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् . शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु .. 8..\\ तथेति च प्रतिज्ञाय भरद्वाजो महातपाः . भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् .. 9..\\ किमिहागमने कार्यं तव राज्यं प्रशासतः . एतदाचक्ष्व मे सर्वं न हि मे शुध्यते मनः .. 10..\\ सुषुवे यम मित्रघ्नं कौसल्यानन्दवर्धनम् . भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् .. 11..\\ नियुक्तः स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः . वनवासी भवेतीह समाः किल चतुर्दश .. 12..\\ कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि . अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च .. 13..\\ एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह . पर्यश्रु नयनो दुःखाद्वाचा संसज्जमानया .. 14..\\ हतोऽस्मि यदि मामेवं भगवानपि मन्यते . मत्तो न दोषमाशङ्केर्नैवं मामनुशाधि हि .. 15..\\ अंश्चैतदिष्टं माता मे यदवोचन्मदन्तरे . नाहमेतेन तुष्टश्च न तद्वचनमाददे .. 16..\\ अहं तु तं नरव्याघ्रमुपयातः प्रसादकः . प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् .. 17..\\ त्वं मामेवं गतं मत्वा प्रसादं कर्तुमर्हसि . शंस मे भगवन्रामः क्व सम्प्रति महीपतिः .. 18..\\ उवाच तं भरद्वाजः प्रसादाद्भरतं वचः . त्वय्येतत्पुरुषव्याघ्रं युक्तं राघववंशजे . गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता .. 19..\\ जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति . अपृच्छं त्वां तवात्यर्थं कीर्तिं समभिवर्धयन् .. 20..\\ असौ वसति ते भ्राता चित्रकूटे महागिरौ . श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः . एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद .. 21..\\ ततस्तथेत्येवमुदारदर्शनः प्रतीतरूपो भरतोऽब्रवीद्वचः . चकार बुद्धिं च तदा महाश्रमे निशानिवासाय नराधिपात्मजः .. 22..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}