\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 85 कृतबुद्धिं निवासाय तथैव स मुनिस्तदा . भरतं कैकयी पुत्रमातिथ्येन न्यमन्त्रयत् .. 1..\\ अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् . पाद्यमर्घ्यं तथातिथ्यं वने यदूपपद्यते .. 2..\\ अथोवाच भरद्वाजो भरतं प्रहसन्निव . जाने त्वां प्रीति संयुक्तं तुष्येस्त्वं येन केन चित् .. 3..\\ सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् . मम प्रितिर्यथा रूपा त्वमर्हो मनुजर्षभ .. 4..\\ किमर्थं चापि निक्षिप्य दूरे बलमिहागतः . कस्मान्नेहोपयातोऽसि सबलः पुरुषर्षभ .. 5..\\ भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् . ससैन्यो नोपयातोऽस्मि भगवन्भगवद्भयात् .. 6..\\ वाजि मुख्या मनुष्याश्च मत्ताश्च वर वारणाः . प्रच्छाद्य महतीं भूमिं भगवन्ननुयान्ति माम् .. 7..\\ ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा . न हिंस्युरिति तेनाहमेक एवागतस्ततः .. 8..\\ आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा . तथा तु चक्रे भरतः सेनायाः समुपागमम् .. 9..\\ अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च . आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् .. 10..\\ आह्वये विश्वकर्माणमहं त्वष्टारमेव च . आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् .. 11..\\ प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च . पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः .. 12..\\ अन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम् . अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् .. 13..\\ आह्वये देवगन्धर्वान्विश्वावसुहहाहुहून् . तथैवाप्सरसो देवीर्गन्धर्वीश्चापि सर्वशः .. 14..\\ घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् . शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च भामिनीः . सर्वास्तुम्बुरुणा सार्धमाह्वये सपरिच्छदाः .. 15..\\ वनं कुरुषु यद्दिव्यं वासो भूषणपत्रवत् . दिव्यनारीफलं शश्वत्तत्कौबेरमिहैव तु .. 16..\\ इह मे भगवान्सोमो विधत्ताम् अन्नमुत्तमम् . भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु .. 17..\\ विचित्राणि च माल्यानि पादपप्रच्युतानि च . सुरादीनि च पेयानि मांसानि विविधानि च .. 18..\\ एवं समाधिना युक्तस्तेजसाप्रतिमेन च . शिक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः .. 19..\\ मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः . आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् .. 20..\\ मलयं दुर्दुरं चैव ततः स्वेदनुदोऽनिलः . उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः .. 21..\\ ततोऽभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः . देवदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे .. 22..\\ प्रववुश्चोत्तमा वाता ननृतुश्चाप्सरोगणाः . प्रजगुर्देवगन्धर्वा वीणा प्रमुमुचुः स्वरान् .. 23..\\ स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च . विवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः .. 24..\\ तस्मिन्नुपरते शब्दे दिव्ये श्रोत्रसुखे नृणाम् . ददर्श भारतं सैन्यं विधानं विश्वकर्मणः .. 25..\\ बभूव हि समा भूमिः समन्तात्पञ्चयोजनम् . शाद्वलैर्बहुभिश्छन्ना नीलवैदूर्यसंनिभैः .. 26..\\ तस्मिन्बिल्वाः कपित्थाश्च पनसा बीजपूरकाः . आमलक्यो बभूवुश्च चूताश्च फलभूषणाः .. 27..\\ उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् . आजगाम नदी दिव्या तीरजैर्बहुभिर्वृता .. 28..\\ चतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम् . हर्म्यप्रासादसङ्घातास्तोरणानि शुभानि च .. 29..\\ सितमेघनिभं चापि राजवेश्म सुतोरणम् . शुक्लमाल्यकृताकारं दिव्यगन्धसमुक्षितम् .. 30..\\ चतुरस्रमसम्बाधं शयनासनयानवत् . दिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् .. 31..\\ उपकल्पित सर्वान्नं धौतनिर्मलभाजनम् . कॢप्तसर्वासनं श्रीमत्स्वास्तीर्णशयनोत्तमम् .. 32..\\ प्रविवेश महाबाहुरनुज्ञातो महर्षिणा . वेश्म तद्रत्नसम्पूर्णं भरतः कैकयीसुतः .. 33..\\ अनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः . बभूवुश्च मुदा युक्ता तं दृष्ट्वा वेश्म संविधिम् .. 34..\\ तत्र राजासनं दिव्यं व्यजनं छत्रमेव च . भरतो मन्त्रिभिः सार्धमभ्यवर्तत राजवत् .. 35..\\ आसनं पूजयामास रामायाभिप्रणम्य च . वालव्यजनमादाय न्यषीदत्सचिवासने .. 36..\\ आनुपूर्व्यान्निषेदुश्च सर्वे मन्त्रपुरोहिताः . ततः सेनापतिः पश्चात्प्रशास्ता च निषेदतुः .. 37..\\ ततस्तत्र मुहूर्तेन नद्यः पायसकर्दमाः . उपातिष्ठन्त भरतं भरद्वाजस्य शासनत् .. 38..\\ तासामुभयतः कूलं पाण्डुमृत्तिकलेपनाः . रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजाः .. 39..\\ तेनैव च मुहूर्तेन दिव्याभरणभूषिताः . आगुर्विंशतिसाहस्रा ब्राह्मणा प्रहिताः स्त्रियः .. 40..\\ सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः . आगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः .. 41..\\ याभिर्गृहीतः पुरुषः सोन्माद इव लक्ष्यते . आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः .. 42..\\ नारदस्तुम्बुरुर्गोपः पर्वतः सूर्यवर्चसः . एते गन्धर्वराजानो भरतस्याग्रतो जगुः .. 43..\\ अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना . उपानृत्यंस्तु भरतं भरद्वाजस्य शासनात् .. 44..\\ यानि माल्यानि देवेषु यानि चैत्ररथे वने . प्रयागे तान्यदृश्यन्त भरद्वाजस्य शासनात् .. 45..\\ बिल्वा मार्दङ्गिका आसञ्शम्या ग्राहा बिभीतकाः . अश्वत्था नर्तकाश्चासन्भरद्वाजस्य तेजसा .. 46..\\ ततः सरलतालाश्च तिलका नक्तमालकाः . प्रहृष्टास्तत्र सम्पेतुः कुब्जाभूताथ वामनाः .. 47..\\ शिंशपामलकी जम्बूर्याश्चान्याः कानने लताः . प्रमदा विग्रहं कृत्वा भरद्वाजाश्रमेऽवसन् .. 48..\\ सुरां सुरापाः पिबत पायसं च बुभुक्षिताः . मांसनि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ .. 49..\\ उत्साद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु . अप्येकमेकं पुरुषं प्रमदाः सत्प चाष्ट च .. 50..\\ संवहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः . परिमृज्य तथा न्यायं पाययन्ति वराङ्गनाः .. 51..\\ हयान्गजान्खरानुष्ट्रांस्तथैव सुरभेः सुतान् . इक्षूंश्च मधुजालांश्च भोजयन्ति स्म वाहनान् . इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः .. 52..\\ नाश्वबन्धोऽश्वमाजानान्न गजं कुञ्जरग्रहः . मत्तप्रमत्तमुदिता चमूः सा तत्र सम्बभौ .. 53..\\ तर्पिता सर्वकामैस्ते रक्तचन्दनरूषिताः . अप्सरोगणसंयुक्ताः सैन्या वाचमुदैरयन् .. 54..\\ नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् . कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् .. 55..\\ इति पादातयोधाश्च हस्त्यश्वारोहबन्धकाः . अनाथास्तं विधिं लब्ध्वा वाचमेताम् उदैरयन् .. 56..\\ सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः . भरतस्यानुयातारः स्वर्गेऽयमिति चाब्रुवन् .. 57..\\ ततो भुक्तवतां तेषां तदन्नममृतोपमम् . दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मतिः .. 58..\\ प्रेष्याश्चेट्यश्च वध्वश्च बलस्थाश्चापि सर्वशः . बभूवुस्ते भृशं तृप्ताः सर्वे चाहतवाससः .. 59..\\ कुञ्जराश्च खरोष्ट्रश्च गोऽश्वाश्च मृगपक्षिणः . बभूवुः सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् .. 60..\\ नाशुक्लवासास्तत्रासीत्क्षुधितो मलिनोऽपि वा . रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत .. 61..\\ आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः . फलनिर्यूहसंसिद्धैः सूपैर्गन्धरसान्वितैः .. 62..\\ पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः . ददृशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः .. 63..\\ बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः . ताश्च कामदुघा गावो द्रुमाश्चासन्मधुश्च्युतः .. 64..\\ वाप्यो मैरेय पूर्णाश्च मृष्टमांसचयैर्वृताः . प्रतप्त पिठरैश्चापि मार्गमायूरकौक्कुटैः .. 65..\\ पात्रीणां च सहस्राणि शातकुम्भमयानि च . स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः . यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः .. 66..\\ ह्रदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे . बभूवुः पायसस्यान्ते शर्करायाश्च सञ्चयाः .. 67..\\ कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च . ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः .. 68..\\ शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् . शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः .. 69..\\ दर्पणान्परिमृष्टांश्च वाससां चापि सञ्चयान् . पादुकोपानहां चैव युग्मान्यत्र सहस्रशः .. 70..\\ आञ्जनीः कङ्कतान्कूर्चांश्छत्राणि च धनूंषि च . मर्मत्राणानि चित्राणि शयनान्यासनानि च .. 71..\\ प्रतिपानह्रदान्पूर्णान्खरोष्ट्रगजवाजिनाम् . अवगाह्य सुतीर्थांश्च ह्रदान्सोत्पल पुष्करान् .. 72..\\ नीलवैदूर्यवर्णांश्च मृदून्यवससञ्चयान् . निर्वापार्थं पशूनां ते ददृशुस्तत्र सर्वशः .. 73..\\ व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् . दृष्ट्वातिथ्यं कृतं तादृग्भरतस्य महर्षिणा .. 74..\\ इत्येवं रममाणानां देवानाम् इव नन्दने . भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तत .. 75..\\ प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् . भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः .. 76..\\ तथैव मत्ता मदिरोत्कटा नरास् तथैव दिव्यागुरुचन्दनोक्षिताः . तथैव दिव्या विविधाः स्रगुत्तमाः पृथक्प्रकीर्णा मनुजैः प्रमर्दिताः .. 77..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}