\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 86 ततस्तां रजनीमुष्य भरतः सपरिच्छदः . कृतातिथ्यो भरद्वाजं कामादभिजगाम ह .. 1..\\ तमृषिः पुरुषव्याघ्रं प्रेक्ष्य प्राञ्जलिमागतम् . हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत .. 2..\\ कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता . समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ .. 3..\\ तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च . आश्रमादभिनिष्क्रन्तमृषिमुत्तम तेजसं .. 4..\\ सुखोषितोऽस्मि भगवन्समग्रबलवाहनः . तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया .. 5..\\ अपेतक्लमसन्तापाः सुभक्ष्याः सुप्रतिश्रयाः . अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः .. 6..\\ आमन्त्रयेऽहं भगवन्कामं त्वामृषिसत्तम . समीपं प्रस्थितं भ्रातुर्मैरेणेक्षस्व चक्षुषा .. 7..\\ आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः . आचक्ष्व कतमो मार्गः कियानिति च शंस मे .. 8..\\ इति पृष्टस्तु भरतं भ्रातृदर्शनलालसं . प्रत्युवाच महातेजा भरद्वाजो महातपाः .. 9..\\ भरतार्धतृतीयेषु योजनेष्वजने वने . चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः .. 10..\\ उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी . पुष्पितद्रुमसञ्चन्ना रम्यपुष्पितकानना .. 11..\\ अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः . ततो पर्णकुटी तात तत्र तौ वसतो ध्रुवम् .. 12..\\ दक्षिणेनैव मार्गेण सव्यदक्षिणमेव च . गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते . वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् .. 13..\\ प्रयाणमिति च श्रुत्वा राजराजस्य योषितः . हित्वा यानानि यानार्हा ब्राह्मणं पर्यवारयन् .. 14..\\ वेपमाना कृशा दीना सह देव्या सुमन्त्रिया . कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः .. 15..\\ असमृद्धेन कामेन सर्वलोकस्य गर्हिता . कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा .. 16..\\ तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् . अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा .. 17..\\ ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः . विशेषं ज्ञातुमिच्छामि मातॄणां तव राघव .. 18..\\ एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः . उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः .. 19..\\ यामिमां भगवन्दीनां शोकानशनकर्शिताम् . पितुर्हि महिषीं देवीं देवतामिव पश्यसि .. 20..\\ एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् . कौसल्या सुषुवे रामं धातारमदितिर्यथा .. 21..\\ अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः . कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे .. 22..\\ एतस्यास्तौ सुतौ देव्याः कुमारौ देववर्णिनौ . उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ .. 23..\\ यस्याः कृते नरयाघ्रौ जीवनाशमितो गतौ . राजा पुत्रविहीनश्च स्वर्गं दशरथो गतः .. 24..\\ ऐश्वर्यकामां कैकेयीमनार्यामार्यरूपिणीम् . ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् . यतोमूलं हि पश्यामि व्यसनं महदात्मनः .. 25..\\ इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा . स निशश्वास ताम्राक्षो क्रुद्धो नाग इवासकृत् .. 26..\\ भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तदा . प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् .. 27..\\ न दोषेणावगन्तव्या कैकेयी भरत त्वया . रामप्रव्राजनं ह्येतत्सुखोदर्कं भविष्यति .. 28..\\ अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् . आमन्त्र्य भरतः सैन्यं युज्यताम् इत्यचोदयत् .. 29..\\ ततो वाजिरथान्युक्त्वा दिव्यान्हेमपरिष्क्रितान् . अध्यारोहत्प्रयाणार्थी बहून्बहुविधो जनः .. 30..\\ गजकन्यागजाश्चैव हेमकक्ष्याः पताकिनः . जीमूता इव घर्मान्ते सघोषाः सम्प्रतस्थिरे .. 31..\\ विविधान्यपि यानानि महानि च लघूनि च . प्रययुः सुमहार्हाणि पादैरेव पदातयः .. 32..\\ अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः . रामदर्शनकाङ्क्षिण्यः प्रययुर्मुदितास्तदा .. 33..\\ स चार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् . आस्थाय प्रययौ श्रीमान्भरतः सपरिच्छदः .. 34..\\ सा प्रयाता महासेना गजवाजिरथाकुला . दक्षिणां दिशमावृत्य महामेघ इवोत्थितः . वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः .. 35..\\ सा सम्प्रहृष्टद्विपवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् . महद्वनं तत्प्रविगाहमाना रराज सेना bharatasya tatra .. 36..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}